SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahayain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsag नाच्च । काशीखंडेसप्तर्षिवर्णने ऊर्ध्वपुंड्रांकितालिकाइत्युक्तेश्च । नचकालाग्निरुद्रोपनिषद्युक्तत्वाद्वलवत्रिपुंड्रत्वम् । श्रुतौहिभस्मधारणमात्र माग्नातंनतुपुंड्रत्वेनकर्मींगत्वेनवा । तच्चस्त्रानत्वनाप्युपपन्नम् । यद्यपिकर्मागंतथापिशैवकर्मपरम् । – विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया । | पूजितो पिमहादेवोनस्यात्तस्यफलप्रदइतितिथितत्वेलैंगात् । सितेनभस्मनातिर्य त्रिपुंड्रस्यतुधारणम् । शैवागमेषु निष्ठानां तत्तन्मत्रेण शस्य | तेइतिस्मृतिरत्नावल्यांवचनाच्च । साग्निकपरंवातत् । —स्नात्वापुंडूंमृदाकुर्याद्धुत्वाचैवतुभस्मनेत्याश्वलायनोक्तेः । तयोरप्यूर्ध्वपुंड्रोपर्ये वकुर्यात् । तयोराहितानाहितानान्योः । ऊर्ध्वपुंटुंविनामोहाद्यदिकुर्यात्रिपुंडूकम् । नतस्यफलमाप्नोतिदानस्याश्रोत्रियेयथेतिस्मृतिरत्नावल्यांव चनात् । यत्तुपाद्मेकार्तिकमाहात्म्ये ऊर्ध्वपुंड्रेत्रिपुंड्रयः करोतिसनराधमः । मुक्त्वाविष्णुगृहंपुण्यंसया तिनरकंध्रुवमितितद्भस्मान्यपरम् । तद्धारणविधिवैयर्थ्यापत्तेः । यद्वाशुद्धतांत्रिकपरम् । नचश्राद्धेत्रिपुंडूनिषेधानुपपत्तेस्तत्प्राप्तिः । तदधिकारिणिक्षत्रियेतन्निषेध चारितार्थ्यात् । रागप्राप्तनिषेधोपपत्तेश्च । माधवीयेब्राह्मे – पर्वताग्रेनदीतीरेममक्षेत्रेविशेषतः । सिंधुतीरेचवल्मीकेतुलसीमूलसंस्थिताः । मृदएतास्तुसंग्रा ह्यावर्जयेदन्यमृत्तिकाः । चंद्रोदयेगोभिलः – गोरोचनंपंचगव्यंपंचांगं बिल्ववृक्षतः । कालीयकंचंदनंचपद्मकंरक्तचंदनम् । गोमयंहो |लिकाभस्म श्वेतापीतारुणाचमृत् । पुण्यक्षेत्रोद्भवाग्राह्यानदनद्योस्तुशर्कराः । पंचांगंमूलत्वक्पत्रपुष्पफलानि । कालीयकंपीतचंदनम् । व्यासः - जाह्नवीतीरसंभूतांमृदंमूर्ध्नाविभर्तियः । विभर्ति रूपंसोऽर्कस्यतमोनाशाय केवलम् । सत्यतपाः - गोमतीतीरसंभूतांगोपीवापी समुद्भवाम् । मृदं मूर्भावद्देद्यस्तुसर्वपापैः प्रमुच्यते । माधवीये - द्वारवत्युद्भवाद्गोपीचंदनादूर्ध्वपुंड्रकम् । धारयेन्नित्यमेवंहिपापंहंतिदिनेदिने । पाझे—मृत्तिका चंदनभस्मतोयंचैवचतुर्थकम् । एभिर्द्रव्यैर्यथाकालमूर्ध्वपुंड्रभवेत्सदा । चंद्रोदयेब्रह्मांडे - जलेनतिलकं कुर्याजलांतः कर्म सिद्धये । तोयेनतिलकंत्रानोत्तरमावस्त्रपरिधानादितिपंचायतनसारः । वस्त्रपरिधानोत्तरमपिद्रव्यांतराभावइतिचंद्रोदयः । आश्वला For Private And Personal EDEDEDED Gyanmandir
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy