SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Maherin Aradhana Kendra www.kobatirth.org Acharya Shri Kailash 99% Gyanmandir नैमित्तिकंतुकर्तव्यंस्त्रानंदानंचरात्रिष्वितिवचनात् । हेमाद्रौभविष्ये-नवायादुत्सवेऽतीतेमंगलंविनिवर्त्यच । अनुव्रज्यसुहृवंधूनर्चयित्वे टदेवताः । अत्रशीतलजलस्नानमेवनिषिद्धमितिशिष्टाः । स्नानमात्रमितितुयुक्तम् । तत्रैव-मंगलेष्विष्यतेस्नानवृद्धौपर्वोत्सवेषुच । स्नेह मंत्रसमायुक्तंमध्याह्नात्याग्विशेषतः । अयंपूर्वोक्तप्रतिप्रसवइतिहेमाद्रिः । अपूर्वस्नानविधिरेवेतियुक्तंप्रतीमः । योगयाज्ञवल्क्यः -दर्श स्नाननकुर्वीतमातापित्रोस्तुजीवतोः । स्वानंकुर्वन्निराचष्टेपित्रोरुन्नतिजीविते । मातापित्रोरितिसाहित्यविवक्षितमितिपृथ्वीचंद्रः । दर्शेरागप्राप्त खानपरमितिपारिजातः । दर्शप्रयुक्तस्त्रानपरमितिटोडरानंदः । यत्तुगर्गः-त्रयोदश्यांतृतीयायांदशम्यांचैवसर्वदा। शूद्रविटक्षत्रियाः स्वानंनाचरेयुःकथंचनेति तन्नित्यनैमित्तिकान्यपरम् । यादृच्छिकंतुयत्नानंभोगार्थक्रियतेद्विजैः । तन्निषिद्धंदशम्यादौनित्यनैमित्तिकेनत्वित्या पस्तंबोक्तेरितिमदनपारिजातः-अंभोवगाहनस्नानविहितंसार्ववर्णिकमितिवचनोक्तस्त्राननिषेधइतिकल्पतरुः । रागप्राप्तस्माननिषेधो वैधनिषेधेविकल्पाद्यापत्तेरितिटोडरानंदः । गर्गपैठीनसिवसिष्ठाः-पुत्रजन्मनिसंक्रांतोश्राद्धजन्मदिनेतथा। नित्यस्नानेचकर्तव्येतिथि दोषोनविद्यते । अपरार्केब्राह्म-स्नानसंक्रमणंखप्नंदिग्वासानसमाचरेत् । व्यासः-नादशाकेनवस्त्रेणस्लायात्कौपीनकाहते । नान्यदी येननाट्टैणनसूच्याग्रथितेनच । अत्रेतरकर्मवद्वस्त्रद्वयधारणंनियमितमितिकल्पतरुः । मेधातिथिस्तु-एकेनवाससानायावाभ्यामनियमः स्मृतः । बहुभिःप्रतिषेधस्तुस्त्रानेफलमभीप्सितमित्याह । अपरार्कस्तु-अस्पृश्यस्पर्शनेचैववार्तायांपुत्रजन्मनि । तीर्थेद्विवाससास्नानमन्यत्रै केनवाससेत्याह । वार्ता मरणवार्ता । सदोपवीतिनाभाव्यंसदाबद्धशिखेनचेतिवाक्येनबद्धशिखित्वयज्ञोपवीतित्वयोःसर्वदाप्राप्तौपुनःस्नानप्रकर णेबद्धशिखियज्ञोपवीतीतिकात्यायनोक्तिःशिखाभिन्नकेशबंधोत्तरीयनिवृत्त्यर्थेतिहरिहरः । तन्न । अनेनैवसिद्धावेकवस्त्राःप्राचीनावीतिन IST १ एतद्भिवाससाइतिपाठः । seeoOadee @secene For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy