SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Maha Pengradhana Kendra www.kobairth.org Acharya Shri Kailashsan ganmandie AI कुशनि. आचाररत्नं |दितिहारीतोक्तेः कुशधारणंमध्यमानामिकयोरित्याहुः । तन्न । वचनस्यमहानिबंधेषुक्वाप्यनुपलंभात् । सर्ववचनेषुकुशहेमरूप्यपवित्राणामा विशेषोक्तेश्च । कुशानूर्वाग्रान्विभूयात् । वजंयथासुरेंद्रस्यशूलंहस्तेहरस्यच । चक्रायुधंयथाविष्णोरेवं विप्रकरेकुशइतिचंद्रिकायांगोभि ॥२४॥ लोक्तौसंदिग्धेषुवाक्यशेषादितिन्यायेनशूलसाम्योक्क्यानिर्णयाच्छूलदृष्टान्तएवमुख्यः। अतएवतत्रैवहस्तग्रहणंत्रिशाखत्वादिनात्रिशूलसाम्याच ।। दर्भसंख्यामाह-समूलाग्रौविगभॊतुकुशौद्वौदक्षिणेकरे । सव्येचैवतथात्रीन्वैविभृयात्सर्वकर्मसु । छंदोगपरिशिष्टे-द्वौदभौंदक्षिणेह |स्तेसव्येत्रीनासनेसकृत् । उपवीतेशिखायांचपादमूलेसकृत्सकृत् । अत्रचत्वारःपक्षाः । हस्तद्वयेदर्भधारणम् हस्तद्वयेपवित्रधारणम् दक्षिणेप वित्रंवामेकुशाः दक्षिणएवोभयमिति । तृतीयःकातीयपरः-सन्यःसोपग्रहःकार्योदक्षिणःसपवित्रकइतिकात्यायनोक्तेः । लघुहारीत:जपेहोमेतथादानेखाध्यायेपितृतर्पणे । अशून्यंतुकरंकुर्यात्सुवर्णरजतैःकुशैः । सुवर्णरजतैरितिबहुत्वमेकसुवर्णाद्यवयवविधारणेपियुक्तम् । सुवर्ण त्वादेवयवावयविवृत्तित्वात्सुवर्णादीनांसमुच्चयः । अनामिकायांतद्धेमधारयेद्दक्षिणेकरेइतिदेवीपुराणे-अनामिकायांहेमधारणोक्तेस्तत्समभि व्याहृतंरजतमपितत्रैवधार्यम् । तर्जन्यांरजतंधार्यमितिवचनंतुनिर्मूलम् । कल्पतर्वादिभिरनादरादितिवर्धमानः । तन्न । अनामिकाधृतं हेमतर्जन्यांरूप्यमेवच । कनिष्ठिकाधृतंखङ्गं तेनपूतोभवेन्नरइतिश्राद्धहेमाद्रौचंद्रिकायांचयोगयाज्ञवल्क्यविरोधात् तर्जन्यारूप्यंजीव पित्रन्यपरम्-उत्तरीयंयोगपट्टतर्जन्यांरजतंतथा । नजीवत्पितृकैर्धायज्येष्ठोवाविद्यतेयदीतिचंद्रोदयेसंग्रहात् । आश्वलायन:-अन्यै धृतनगृह्णीयात्पवित्रंतृणसंभवम् । हेमादयस्तुसंग्राह्याःसम्यनिष्टप्यवह्निना। सएव-पवित्रेपतितेज्ञातेतथाजपगणेभुवि । प्राणायामत्रयंकुर्या प्राणायाम ॥२४॥ खात्वाविप्रोऽघमर्षणम् । जपगणो माला-हेनैवसर्वदासर्वकुर्यादेवाविचारयन् । रौप्यंदक्षप्रदेशिन्यांबिभृयाद्दीक्षितोद्विजः । अग्रंथिकंचहेमंच तथालोहत्रयोद्भवम् । गायत्र्यक्षरवर्गेणगृह्णीयात्ताम्रमुत्तमम् । अनुष्टुभस्तथारूप्यंत्रिष्टुभःकनकोत्तमम् । गायत्रीचतुर्विंशत्यक्षरा तावदंशंताग्रम् । २४॥ For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy