________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पिनियतांश्चवसुंधरेइतिहेमाद्रौवाराहाच । विष्णुरहस्ये-उपवासेतथाश्राद्धेखादित्वादंतधावनम् । गायच्याशतसंपूतमबुप्राश्यविशु यति । काशीखंडे-अलाभेदंतकाष्ठानांनिषिद्ध्वाथवासरे । गंडूषाद्वादशग्राह्यामुखस्यपरिशुद्धये । स्कांदेप्रभासखंडे-वर्जितेदिव सेदेविगंडूषांश्चैवषोडश । तत्तत्पत्रैःसुगंधैर्वाकारयेदंतधावनम् । यत्तु-उपवासेपिनोदुष्येदंतधावनमंजनम् । एकादश्यांतृणैःपर्णैर्न कुर्यात धावनमितिकृष्णभट्टीयेस्कांदं तत्सभर्तृकोपवासपरम् । अंजनसाहचर्यात् । हेमाद्रावप्येवम् । दंतधावननिषेधेऽपिजिबोलेखोभवतिप्रतिपत्पर्वषष्ठीषुनवम्यांदंतधावनम् । पर्णैरन्यत्रकाष्ठैस्तुजिह्वोल्लेखःसदैवहीतिव्यासोक्तेः । स्कांदे-दंतधावनकाष्ठेननजिह्वांपरिमार्जयेत् । आयुर्बलंयशोवर्चःप्रजापशुवसूनिच । ब्रह्मप्रज्ञांचमेधांचत्वंनोधेहिवनस्पते । मंत्रेणानेनमतिमान्भक्षयेइंतधावनमितिकाशीखंडान्मंत्रोभक्षणे इतिपृथ्वीचंद्रमदनपारिजातौ । छंदोगपरिशिष्टेप्येवम् । अभिमंत्र्याहृताशाखामंत्रेणानेनवैद्विजाः । ततऊर्ध्वक्रमेणैवधावयेच्छाखया तयेत्यंगिर स्मृतेः। शाखाभिमंत्रणइतिस्मृतिरत्नावली। वचनद्वयादुभयत्रेतितुयुक्तम् । सएव–पतितांत्यजपाखंडिदेवाजीवरजखलाः । भिषक्पातकिचंडालानप्रेक्ष्यादंतधावने । शुनकविडाहंचगर्दभंताम्रचूडकम् । अन्यान्नैवेदृशान्पश्येट्विजशुद्धौविचक्षणः । देवाजीवोदेवलकः। यत्तुकल्पतरौ-ऊर्ध्वनिपतितेसिद्धिस्तथाचाभिमुखेस्थिते । अतोन्यथानिपतितेआनीयपुनरुत्सृजेदिति तत्सिद्धार्थकादिसप्तमीव्रतप्रकरणान भिज्ञत्वाद्यात्किंचिदेव ॥ ॥ उषापानम् । बृहदात्रेयसंहितायाम्-पिबतिपर्युषितंजलमन्वहंतिमिरवांश्चरमप्रहरेनिशः । यदितदा लभतेसतुगारुडीदृशमपास्तसमस्तगदोनरः । आयुर्वेदेभोजोपि-अंभस प्रसूतीरष्टौरवावनुदितेपिवेत् । नवनागबलंप्राप्यजीवेद्वर्षशतंनरः । शौनकः–पश्चाद्वादशगंडूषैःशुद्धिंकृत्वाद्विराचमेत् । ललाटेहदिबाह्रोश्चऊर्ध्वपुंड्राणिधारयेत् । चतुर्भिःसंकर्षणादिनामभिश्चंदनादिभिः ।। विष्णुपुराणे-खाचांतस्तुपुनःकुर्यात्युमान्केशप्रसाधनम् । आदीजनमांगल्यदूर्वाद्यालभनानिच । मार्कडेयपुराणे-दक्षिणाभिमुखो
90000000000000
For Private And Personal