SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mabey Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir शिष्टे - अजातव्यंजनालोम्नीनतयासंहसविशेत् । बौधायनः – खदारेषुनातीर्थ उपेयादिति । तीर्थयोनिः । सएव --नदिवासंध्ययोर्न | मलिनांनवयोधिकांनाभ्यक्तोनरोगपरइति । वयोधिकागतरजस्का । आयुर्वेदे — प्राम्यधर्मेत्यजेत्पत्नीमनुत्तानांरजखलाम् । अप्रियाम त्रि याचारांदुष्टसंकीर्णमैथुनाम् । अतिस्थूलांकृशां भूतांगर्भिणीमन्ययोषितम् । वर्णिनीमन्ययोनिंचगुरुदेवनृपालये । चैत्यश्मशानायतनचत्वरांबु चतुष्पथे । पर्वण्यनंगदिवसे शिरोहृदयता डिनिम् । अत्याशितोघृतः क्षुद्वान्दुः स्थितांगः पिपासितः । बालवृद्धोन्यवेगार्तस्त्यजेद्रोगीच मैथुनम् । ग्राम्यधर्मोमैथुनम् । वेगोविण्मूत्रादिः । प्रव्यक्तगर्भापतिरब्धियानंमृतस्यवाहंक्षुरकर्मसंगम् । तस्यानुयत्वेनगयादितीर्थयागादिकं वास्तुविर्धिन कुर्यात् । प्रव्यक्तगर्भावनिताभवेन्मासत्रयात्परम् । संगतेत्यर्थः । सांबपुराणे-नदिवामैथुनंगच्छेद्वेधकीमविवक्षिताम् । प्रत्राजिनींनो त्कृष्टांपिंगलांकुष्ठिनींयोगिनींचित्रिणींस्खकुलजांसंबंधिनींहीनामपस्मारिणींचवर्जयेदिति । गारुडे - शुष्क मांसाः स्त्रियोवृद्धाबालार्कस्तरुणंदधि । प्रभातेमैथुनं निद्रासद्यः प्राणहराणिषट्इति । सुखसंभोगयोगः । तथा-—- शिरः सुधौतंचरणौ सुमार्जितौवरांगनासेवनमल्प भोजनम् । अनग्नशायित्वमपर्वमैथुनंचिरप्रनष्टांश्रियमान यंति । तथा — साभार्यायागृहेदक्षा भार्यायाप्रियंवदा । साभार्यायाप्रियप्राणासाभार्यायापतित्रता । नित्यस्नातासुगंधाचनित्यंचप्रियवा दिनी । अल्पभुक्चाल्पवादाचसततंमंगलैर्युता । सततंधर्मबहुलासततंऋतुगामिनी । एवंयासत्क्रियायुक्तासर्वसौभाग्यवर्धिनी । यस्येदृशीभवेद्भा र्यासदेवेंद्रोनमानुषः । कौर्मे — इत्येतदखिलंप्रोक्तमहन्यहनियद्दिजाः । ब्राह्मणानांकृत्यजातमपवर्गफलप्रदम् । नास्तिक्यादथवालस्याद्राह्मणो | नकरोतियः । सयातिनरकान्घोरान्काकयोनौचजायते । अथदुःखमशांतिः । शौनकः – खप्नोत्पातेषुचैते षुकालरात्र्यधिदेवता । पूजाविधानंपूर्वोक्तं कुर्यादत्रापियत्नतः । पूर्वोक्तंरात्रिसूक्तक For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy