SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir 3 आचाररत्न सैंधवंचैवलवणेपरमाते । प्रत्यक्षेअपितेग्राह्येनिषेधस्त्वन्यगोचरः। हेमाद्रौब्रह्मांडे-सैंधवंलवणंयच्चतथामानससंभवम् । पवित्रेपरमे भोजनवि. ह्येतेप्रत्यक्षेअपिनित्यशः । देवल:-नभुंजीताघृतंनियंगृहस्थोभोजनंखयम् । पवित्रमथहृद्यंचसर्पिराहरघापहम् । ब्राह्मे-यस्तुपाणि ॥११३॥ तलेभुङ्क्तेयश्चफूत्कारसंयुतम् । प्रस्तांगुलिभिर्यश्चतस्यगोमांसवच्चतत् । हस्त्यश्वरथयानोष्ट्रमास्थितोनैवभक्षयेत् । श्मशानाभ्यंतरस्थोवादे वालयगतोपिवा । शयनस्थोनभुंजीतनपाणिस्थंनचासने। तत्रैव नावासानाशिरानचायज्ञोपवीतवान् । नप्रसारितपादस्तुपादारोपि तपाणिमान् । नावसक्थिकसंस्थश्चनचपर्यकिकास्थितः । नवेष्टितशिराश्चापिनोत्संगकृतभाजनः । नचर्मोपरिसंस्थश्चचर्मवेष्टितपार्थवान् । भारते-निषण्णश्चापिखादेतनतुगच्छन्कदाचन । क्षत्रियविशेषस्तत्रैव-क्षत्रियःप्रावृतशिरा जीतासन्नशस्त्रभृदिति । अन्नस्य जन्मकालुष्यंदुष्पक्तिंचनकुत्सयेत् । ग्रासशेषंचनाश्नीयात्पीतशेषंपिबेन्नतु । शाकमूलफलेक्ष्वादिदंतच्छेदैर्नभक्षयेत् । संवपेन्नान्नमन्नेन विक्षि | संपात्रसंस्थितम् । बहूनां जतांमध्ये नाश्नीयात्त्वरयान्वितः । वृथानविकिरदन्नंनोच्छिष्टंतुघृतंत्यजेत् । तिलकल्कंजलंक्षीरंदधिक्षौद्रंघृतानिच । नत्यजेदर्धजग्धानिसक्तंश्चाथकदाचन । संवपेद्राशीकुर्यात् । त्रिकांडमंडन:-शिरोवेष्टयतुयोभुङ्क्तेयोभुक्तेदक्षिणामुखः । वामपादेकर न्यस्यतद्वैरक्षांसिगच्छति । भोजनकालेस्पर्शास्पर्शे । शुद्धितत्वेवृद्धशातातपः-यदाभोजनकालेतुअशुचिर्भवतिद्विजः । भूमौनिक्षिप्यतंग्रासंस्नात्वाविप्रो विशुध्यति । भक्षयित्वातुतंग्रासमहोरात्रेणशुध्यति । अशित्वासर्वमेवान्नंत्रिरात्रेणविशुध्यति । अशुचिपदननानाईमात्रपरंखानविधिवैय •पत्तेरित्युक्तम् । तत्रैवमार्कंडेये—अंगुलिंचोद्धरेद्यस्तुगोमांसाशनवत्स्मृतम् । अत्रिः-मुखेनचान्नमश्नातितुल्यंगोमांसभक्षणैः ।। ॥११३॥ Re! मुखेनगवादिवत् । चंद्रिकायांवृद्धमनु:-नपिबेन्नचभुंजीतद्विजःसव्येनपाणिना । नैकहस्तेनचजलंशूद्रेणावर्जितंपिबेत् । पीत्वावशेषितं 292029290920 For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy