SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahar Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir आचाररत्नं भोजनवि. ॥१०॥ Eeeeeeeeeeeeeeeeeeese यवनेष्टश्चपलांडोर्दशजातयइतिसुश्रुतोक्तेरपिनगाजरंगूजनशब्दवाच्यम् । हेमाद्रावप्युत्तरत्रपलांडुविशेषएवमेजनमित्युक्तम् । वैजयंत्याम प्येवम् । राजनिघंटौ-रसोनोहिमहाकंदोगूजनोदीर्घपत्रकः । पृथुपत्रःस्थूलकदोयवनष्टोविलोहितः । गुंजनस्यमधुरंकटुकंदनालमप्युपदिशं तिकषायम् । पत्रशश्चयमुशंतिचतिक्तंसूरयोलवणमस्थिवदंति । गाजरांपिंडमूलंचपीतकंदःसुमूलकम् । स्वादुमूलंसुपीतंचनागरंपीतमूलकम् । गाजरंमधुरंरुच्यंकिंचित्कटुकफापहम् । आध्मानकृमिशूलनंदाहपित्ततृषापहम् । यत्तुसारसंग्रह-गुंजनंपीतकंचान्यत्स्थौणेयंरक्तपित्त लम् । गूजनंशीतलंग्राहिदाहमांद्यविषापहम् । तद्वीजवीर्यदंश्रेष्ठमुष्णंगर्भहरंपरमिति । तन्न । गाजरेगूजनशब्दोलाक्षणिकः । वैद्यकेगुंजनंशिखिमूलंचयवनेष्टंचवर्तुलम् । ग्रंथिमूलंशिखाकंदकंदंडिंडीरमोदकम् । गूजनंकटुरुष्णंचकफवातरुजापहम् । रुच्यंचदीपनंहृद्यदुर्गधि गुल्मनाशनम् । मदनविनोदेपि-गूजनःपित्तलोग्राहीतीक्ष्णोष्णोरोगनाशनः । गंधाकृतिरसैस्तुल्यःसूक्ष्मनालापलांडुना । तथागूजनो योमहाकंदोजर्जरीदीर्घपत्रकइतिलशुनभेदोप्युक्तः । तथा—कासमदःकर्कशःस्याटुंजनोगाजरस्तथा । गूजन कटुकस्तीक्ष्णस्तितोष्णोदीपनो लघुः । संग्राहीरक्तपित्ताशॆग्रहणीकफवातजित् । त्रिविधेपिगूंजनेगार्जरंनांतर्भवति । गुणभेदात् । लवणयुतंदुग्धंदुग्धयुतंदधिचनभोज्यम् । विनायकशांतौबलिदानेब्राह्मणस्यसुरामांसस्थानेतादृशयोस्तयोरुक्तेः । चतुर्विशतिमते-मूलकंमातृमूलंचश्वेतरक्तौचसूरणौ । च त्वार्यभोज्यमूलानिपंचमीचामूलिका । मातृमूलंमाइणीमूलमितिप्रसिद्धम् । कल्पतरौब्राह्म-राजमाषाःस्थूलमुद्रास्तथावृषकवासकौ । मसूराःतशपुष्पाश्चकैसूलकनिकेतनम् । सस्यान्येतान्यभक्ष्याणिनचेदयानिकस्यचित् । तत्रैवापस्तंबा-कृष्णधान्यंचशूद्रान्नंयेचान्येना श्यसमिताः । वर्जयेदितिसंबंधः । कृष्णधान्यकलिंगकानि । शूलपाणौदेवल:-कुविंदांधेतव्रताकंकूष्मांडंचनभक्षयेत् । कुर्विदा १ कुसूलाःकुलित्थाः। SPORONO20 ॥१०८॥ For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy