SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir षात् । हयोनप्रजपेन्मंत्रंशतवारंजलेतथा । रात्रौद्विर्भोजनंकृत्वाकल्मषाञ्चप्रमुच्यते । त्यसुमेषंजपेन्मंत्रदशवारंशिवालये । अष्टम्यांवाचतुर्दश्यांदि वाभुङ्क्तेनकिल्विषम् । सहिद्वरोजपेन्मंत्रंशतंवैविष्णुमंदिरे । एकादश्यामहोरात्रे भुङ्क्तेयदिचपातकम् । आपः पृणीतमंत्रंचशतवारंनकिल्बिषम् । | रात्रौ भुक्त्वावत्सरेतुमन्वादिषुयुगादिषु । अश्वाइवजपेन्मंत्रंदशवारंजलेपिवा । नित्यश्राद्धेयदाभुंक्तेतदापापात्प्रमुच्यते । मयोमूश्चजपेत्सूक्तंवृषो त्सर्गेतुरौद्रकम् । भुक्त्वायदिविनश्येतविंशद्वारंजलेतदा । त्वेषंगणंजपेन्मंनंदशवैविष्णुमंदिरे । व्यतीपातेयदाभुक्तेतदादोषाद्विमुच्यते । आप्यायस्वजपेन्मंत्रंदशलक्षंशिवालये । सूर्यग्रहेयदाभुङ्क्तेतदापापात्प्रमुच्यते । अराइवेजपेन्मंत्रदशवारंयदातदा । बहवश्चैकपात्रेषुर्भुजतेतन्न| कल्मषम् । अग्ग्रेमरुद्भिर्मत्रंचशतसंख्यंजपेद्यदि । भुंजतेसहपात्रेतु बहवोब्रह्मचारिणः । मानस्तोकेजपेन्मंत्रंशतवारंनकिल्बिषम् । प्रमादाज्ज्ञान तोभुगणान्नंतुयदातदा । यज्ञायज्ञाजपेत्सूक्तंएकरात्रंजलेपिवा । गणकान्नंयदाभुङ्क्तदापापात्प्रमुच्यते । अच्छानइंद्रसूक्तंतुएकवारंजलेजपेत् । विधुरानंयदाभुङ्क्तदापापात्प्रमुच्यते । ईळेअग्निंजपेन्मंत्रदशवारंयदातदा । पंचयज्ञविहीनस्यगृहेभुङ्क्तेनपातकम् । किमंगत्वाजपेन्मंत्रमयुतं वैजलेसुधीः । ज्ञानतोपियदाभुङ्क्ते कुष्ठान्नं चेन्नपातकम् । सत्येनोत्तभितामंत्रजपेद्विष्ण्वालयेयदा । उच्छिष्टेतुयदाभुतदामुच्येतकिल्विषात् सहस्रवारंगायत्रींव्याहृतीभिः ससंपुटाम् । किल्बिषान्नंयदाभुङ्क्तेदोषोनास्तितदाजपेत् । इति । शूद्रादेप्रयवस्तूनि । अपरार्केसुमंतुः — गोरसचंवसकूं चैतिलंपिण्याकमेवच । अर्पूपान्मक्षयेच्छ्रद्राद्यच्चान्यत्पयसाकृतम् । तथा— कंदुपकस्नेहपकंपायसंदधिसक्तवः । एतान्यशूद्रान्नभुजो भोज्यानिमनुरब्रवीत् । तत्रैव कौर्मे - कंदुपक्वानितैलेनपायसंदधिसक्तवः । द्विजैरेतानिभोज्यानिशुद्रैरेवकृतान्यपि । मदनरत्नें गिरा ः—–मांसंदधिघृतं धान्यंक्षीरमाज्यमथैौषधम् । गुडोरसस्तथोदश्विद्भोज्यान्येता १ घृतपक्काम्यदादीनि. For Private And Personal bebebewese
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy