________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Syanmandir
eeeeeeeeeee
तिकेचित् । पंचग्रासांस्तुभुक्त्वादौकचिद्वेश्मनिसंकटे । पात्रमुद्धृत्यशेषतुभक्षयेत्सांकराद्भयादितिब्राह्मोक्तेः । आसंदीआपत्परेतिमदन रो। श्राद्धेआसंदीनिषेधोहेमाद्रौब्राह्म-पित्र्येकर्मणिभुंजानोभूमे पात्रंनचालयेत् ॥ स्मृत्यर्थसारे-नयत्रिकायांयतिव्रतीब्रह्मचारीवि धवामुंजीतेति ।
भोजनकालविचारः । श्रुतौ-सायंप्रातराश्येवस्यादिति । गौतमः-सायंप्रातस्त्वन्नमभिपूजितमनिंदन्मुंजीतेति । प्रातः शब्दःपंचमभागपरः । सायशब्दोघटिकात्रयोर्ध्वरात्रिपरः । चत्वार्यतानिकर्माणिसंध्यायांपरिवर्जयेत् । आहारंमैथुनंनिद्रांखाध्यायंचचतु र्थकमितिशातातपोक्तेः । मुनिभिरिशनमुक्तंविप्राणांमर्त्यवासिनांनित्यम् । अहनिचतथातमखिन्यांसाधप्रहरयामांतइतिछंदोगपरि |शिष्टात् । अत्र सार्धप्रहरानुज्ञाआपद्विषया । निशायाःप्रथमेयामेजपयज्ञार्चनादिकम् । स्वाध्यायोभोजनंप्रोक्तंवर्जयित्वामहानिशामिति |
शौनकोक्तेः । महानिशाशब्देनयामद्वयमुच्यतइत्युक्तंप्राकू । दिवाचनभोजनद्वयम् । सायंप्रातर्द्विजातीनामशनंश्रुतिचोदितम् । नांतराभोजनंकुर्यादग्निहोत्रसमोविधिरितियमोक्तेः । द्विजग्रहणाच्छूद्रस्सनायंनियमः । अंतरानिषेधादेवरात्रावपिभोजनद्वयंन । अत || एवापस्तंबनहरदत्तेनचद्विभॊजनविधिःपरिसंख्येत्युक्तं । परिसंख्यात्वोक्तरेतन्मतेद्वितीयभोजनंनावश्यकम् । विज्ञानेश्वरेणतुद्वि | |जीयादेवेतिनियमविधित्वोक्तेः शक्तस्यद्विर्भोजनमावश्यकम् । चंद्रिकाप्येवम् । अशक्तौतुयत्किंचिदल्पंभक्ष्यम् । औपवस्तमेवंका लांतरेभोजनमित्यापस्तंबोक्तेः । औपवस्तंउपवासस्तत्तुल्यमितिहरदत्तः । तदशक्तौअद्भिर्वासायमिति बौधायनोक्तंज्ञेयम् । नांतरेतिफलमूलान्यपरम् । दिवाचनांतराभुंजीतान्यत्रमूलफलेभ्यइत्यापस्तंबोक्तेः । आचारादर्शतुद्विरशननियमःप्राणामिहोत्रमा । परः अग्निहोत्रसाम्यादित्युक्तम् । साम्योक्तिरुपासनापरेतिषाचस्पत्ये । साग्निकब्रह्मचारिणोस्तुनद्विभॊजननियमः । आहिताग्निरनड़ा १ एकस्मिन्काले।
OoCACACACACACACocacocacoeos
e
For Private And Personal