SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir क्ष्यपुरतःस्थितम् । काशीखंडे-पृष्टोदिवीतिमंत्रेणपर्युक्षणमथाचरेत् । एषोहिदेवमंत्रणकुर्याद्वह्निचसमुखम् । तथादेवकृतस्याद्याजुहु । याच्चषडाहुतीः । यमायतूष्णीमेकांचतथाविष्टकृदाहुतिम् । अत्रिः-साग्निकःपितृयज्ञान्नाबलिकर्मसमाचरेत् । अनमिहतशेषेणबलिंका । कबलिंहरेत् । नरयज्ञाहतेनास्तिनिरग्नेस्तुमहामखः । हुत्वाकाकबलिरेव । वसिष्ठः-अनमिकस्तुयोविप्रःसोऽनव्याहृतिभिःस्वयम् ।। हुत्वाशाकलमंत्रैश्चशिष्टाद्भूतबलिंहरेत् । व्यासः-शाकलेनविधानेनजुहुयालौकिकेऽनले । व्यस्ताभिश्चव्याहृतिभिःसमस्ताभिस्ततःपरम् । पभिर्देवकृतस्ये तिमंत्रवद्भिर्यथाक्रमम् । अयंविधिःकातीयपरइतिकेचित् । निरग्नेरपितस्यसूत्रोक्तएवहोमः । जयंतकृष्णभट्टीययोस्तुव्या हृतिभिर्व्यस्तसमस्ताभिर्जुहुयादित्युक्तम् । मनु:-वैश्वदेवस्यसिद्धस्यगृह्येनौविधिपूर्वकम् । आभ्यःकुर्याद्देवताभ्योब्राह्मणोहोममन्वहम् । अग्नेःसोमस्यचैवादौतयोश्चैवसमस्त योः। विश्वेषांचैवदेवानांधन्वंतरयएवच । कुलैचैवानुमत्सैचप्रजापतयएवच । सहयावापृथिव्योश्चतथा विष्टकृदाहुतिः । विष्णुपुराणे-अपूर्वमग्निहोत्रंचकुर्यात्प्रारब्रह्मणेततः । प्रजापतिसमुद्दिश्यदद्यादाहुतिमादरात् । गृह्येभ्यःकश्यपा | याथततोनुमतयेक्रमात् । अयमेववैश्वदेवःशूद्रस्येतिशूद्राचारशिरोमणिः । मनूक्तइतिकौमुदीराघवानंदतीर्थीच । शूद्रस्यशाक लमंत्रोक्तदेवतानामाहोमइतिगोविंदराजः। पाकयज्ञैःस्वयंयजेतेत्येकेइतिगौतमोक्तेः खयंकरणविकल्पःशूद्रस्येतिहरिहरः। पाकयज्ञाः प्रयोगपारिजातेहेमाद्रौच । आसुरेभ्यःप्रहीणेभ्यःशिशुभ्योयच्चदीयते । वैश्वदेवंनतत्कुर्याच्छ्राद्धाथैयच्चपच्यते । इति । । अथभूतयज्ञः। मनुः–एवंसम्यग्बहिर्तुत्वासर्वदिक्षुप्रदक्षिणम् । इंद्रांतकाप्पतींदुभ्यःसानुगेभ्योबलिंहरेत् । मरुद्भ्यइतितुद्वारिहरेद प्वद्भ्यइत्यपि । वनसतिभ्यइत्येवंमुसलोलूखलेहरेत् । उच्छीर्षकश्रियैकुर्याद्भद्रकाल्यैतुपादतः । ब्रह्मवास्तोष्पतिभ्यांतुवास्तुमध्येबलिंहरेत् । १ संस्कृतमितिपाठः । २ अमीषोमाभ्यामिति । ३ अभयेखिष्टकृतेखाहेति । प्रयोगपारिजातेहेमाद्रीच । बाहहत्वासर्वदिक्षुप्रदक्षिणम् । इंद्रांतकाप्पतीया प्रवास्तोष्पतिभ्यांतुवास्तुमध्येबलिंहरेत् । For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy