________________
Shri Mahnya Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaspri yanmandir
Sae
SEREE
आचाररत्वं
देवपूजा
॥८८॥
ततः । कीटकोपिमृतोयातितद्विष्णोःपरमपदम् । मनोधृतिर्धारणास्यात्समाधिब्रह्मणिस्थितिः । अमूर्तीचेस्थिरानस्यात्ततोमूतिविचिंतयेत् । चतुर्विंशतिमूर्तिःस्याच्छालिग्रामशिलास्थितः । द्वारकादिशिलासंस्थोध्येयःपूज्योथवाहरिः। तत्रैव-मौक्तिकंचप्रवालंचपद्माक्षंतुलसीमणीन् । जपपूजनवेलायांधारयेद्यःसवैदिकः । इति ।
अथकेशादिचतुर्विशतिमूर्तयः । तत्र बोपदेवः-केविगोवादापुहपेप्रजाच्युकुममात्रिना । वाधोनृहसानिश्रीपशाच्चगेविगपे । चपे । अस्यार्थ:-केशवविष्णुगोविंदवामनदामोदरपुरुषोत्तमहृषीकेशउपेंद्रप्रद्युम्नजनार्दनाच्युतकृष्णमधुसूदनमाधवत्रिविक्रमनारायणवासुदे | वाधोक्षजनृसिंहहरिसंकर्षणानिरुद्धश्रीधरपद्मनाभानां क्रमेणमूर्तयोभिधीयते । तत्रकेशवे शात्शंखात् चगेचक्रगदेइत्यर्थः । शिष्टेभुजेपद्ममा सिद्धम् । इदंदक्षिणोर्ध्वकरप्रभृतिप्रादक्षिण्येनज्ञेयम् । दक्षिणोर्ध्वकरक्रमादितिहेमाद्रिवचनात् । तथाचदक्षिणोर्ध्वभुजेशंखः । वामोर्श्वभुजेचक्रं वामाधोहस्तेगदा दक्षिणाधःपद्मम् । विष्णौवामोर्ध्वप्रभृतिशंखचक्रगदापद्मानि । गोविंदेवामाधः प्रभृतिशंखचक्रगदापमानि । वामनदक्षिणाधः
प्रभृतिशंखचक्रगदापद्मानि विपरीतंगचेइत्यर्थः । दामोदरेदक्षिणोर्ध्वप्रभृतिशंखगदाचक्रपद्मानि । दक्षिणोइँपांचजन्यमधस्तात्तुकुशेशयं । स & व्योर्चेकौमुदीदेवीहेतिराजमधःस्थितम् । अनिरुद्धस्यभेदोयंदामोदरइतिस्मृतइति हयशीर्षपंचरात्रात् । पुरुषोत्तमेवामोर्ध्वप्रभृतितानि । ४ा हृषीकेशेवामाधःप्रभृतितानि । उपेंद्रेदक्षिणाधःप्रभृतितानि । शात्गपेगदाप इत्यर्थः । शिष्टेचक्रमर्थात् । प्रद्युम्नेदक्षिणोर्ध्वप्रभृतिशंखगदा | |चक्रपद्मानि । जनार्दनेवामोर्ध्वप्रभृतितानि । अच्युतेवामाधःप्रभृतितानि । कृष्णेदक्षिणाधःप्रभृतितानि । विपरीतंपगेइत्यर्थः । दक्षिणोपरिशं खंचचक्रंचाधःप्रदृश्यते । वामोर्चेपंकजंयस्यगदाचाधोव्यवस्थिता । मधुसूदननामायभेदःसंकर्षणस्यचेतिहयशीर्षपंचरात्रात् । मधुसूद नेदक्षिणोर्ध्वप्रभृतिशंखपद्मगदाचक्राणि । माधवेवामोर्ध्वप्रभृतितानि । नारायणेदक्षिणाधःप्रभृतितानि । शात्चपे चक्रपझेइत्यर्थः शिष्टेगदा
Sarao0888
॥८८॥
For Private And Personal