SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Maha daje radhana Kendra Desese www.kobatirth.org Acharya Shri Kailashsayyanmandir अथप्रदक्षिणा । वाराहे- प्रदक्षिणंनकर्तव्यंपुरतः पृष्ठदर्शनात् । चक्रवद्भामयेदं गंपृष्ठतोंगंनदर्शयेत् । अत्रविशेषोवक्ष्यते केदारखंडे| आरात्रिकंसकर्पूरंयेकुर्वतिदिनेदिने । तेप्राप्नुवंतिसायुज्येनात्रकार्याविचारणा । टोडरानंदेविष्णुधर्मे – गीतवादित्रदानेनसौख्यंप्राप्नोत्यनु त्तमम् । प्रेक्षणीयकदानेन रूपवानभिजायते । प्रेक्षणीयंनृत्यगीतादि । अथशंखपूजाभविष्ये— त्रैलोक्येयानि भूतानिवासुदेवस्य चाज्ञ या । शंखेवसंतिविप्रेंद्रतस्माच्छंखं प्रपूजयेत् । तत्रमंत्रः - त्वंपुरासागरोत्पन्नो विष्णुनाविधृतः करे । निर्मितः सर्वदेवैश्वपांचजन्यनमोस्तुते । गर्भादेवादिनारीणां विशीर्यतेसहस्रशः । तवनादेनपातालेपांचजन्यनमोस्तुते । वाराहे - द्वौशंखौनार्चयेदिति । शिवार्चनं चंद्रिकायां | सारसंग्रहे - शंखमानंतुप्रादेशंचतुरंगुलमुच्छ्रितम् । क्रियासारे - प्रस्थांनुप्रमितः शंखः श्रेष्ठस्त त्र्यंशपूरकः । मध्यस्तदर्धप्रमितः कनिष्ठः क्रमशोभवेत् । गोक्षीरधवलः स्निग्धोदीर्घनालोवृहत्तनुः । वृत्तोयोदक्षिणावर्तःसज्ञेयः शंखसंज्ञकः । पूर्वोक्तलक्षणोपेतोवामावर्तीथवापियः । प्रस्थो दानरत्नेज्ञेयः । मदनरत्नेस्कांदे - पलद्वयेनप्रसृतंद्विगुणंकुडवंमतम् । चतुर्भिः कुडवैःप्रस्थ आढकस्तैश्चतुर्गुणैः । चतुराढकोभवेद्रोणइत्येत द्रव्यमानकम् । इति ॥ अथपूजाधिकारिणः । तत्रविष्णुपुराणे - ब्राह्मणः क्षत्रियोवैश्यः शूद्रश्च पृथिवीपते । स्वधर्मतत्परोविष्णुमाराधयतिनान्यथा । | स्कांदेशालिग्राममाहात्म्ये - त्राह्मणक्षत्रिय विशांस्त्रीशूद्राणामथापिवा । शालग्रामेधिकारोऽस्तिनान्येषांतुकदाचन । अन्येसंकरजाः । प्रतिष्ठाहेमाद्री - चत्वारोब्राह्मणैः पूज्यास्त्रयोराजन्यजातिभिः । वैश्यैर्द्वावेव संपूज्यौत कः शूद्रजातिभिः । ब्राह्मणैर्वासुदेवस्तु नृपैः संकर्षण स्तथा । प्रद्युम्नः पूज्यतेवैश्यैरनिरुद्धस्तुशुद्रकैः । प्रयोगपारिजाते मंत्रराजानुष्टुव्विधाने - शालग्रामशिलांवापिचक्रांकितशिलांतथा । १ त्वत्तोयेसर्वतीर्थानि पांचजन्यनमोस्तुते इति पाठः । For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy