SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir देवपूजा. आचाररत्नं प्रशस्तोऽजःशिवसूर्यार्चनंविनेतिप्रयोगपारिजातेब्राह्माच । शिवार्चनेशंखउक्तःसौरपुराणेपाझे-कुशपुण्योदकस्नानाद्रह्मलोकमवा- मुयात् । रत्नोदकेनसावित्रंकोवेरहेमवारिणा । नारसिंहंतुसंस्त्राप्यकर्पूरागरूवारिणा । इंद्रलोकेसमोदित्वापश्चाद्विष्णुपुरंव्रजेत् । कपिलाक्षीरमा ॥७३॥ दायशंखेकृत्वाजनार्दनम् । यज्ञायुतसहस्रस्यनापयित्वालभेत्फलम् । ताम्रमूर्तीगव्याभिषेकोननिषिद्धः। स्नानतर्पणदानेष्वित्यादिपूर्वोक्तवचनात् । नारसिंहे-यःपुनःपुष्पतैलेनसंस्नापयतिकेशवम् । दिव्यौषधियुतेनापितस्यप्रीतोभवेत्सदा । रुद्रयामले-द्वादश्यांचदिवाखापस्तुलस्यवचयस्तथा । तत्रविष्णोर्दिवास्वानंवर्जनीयसदाबुधैः । पाझे-शंखेतीर्थोदकंकृत्वायःखापयतिकेशवम् । द्वादश्यांबिंदुमात्रेणकुलानांतारयेच्छतम् । द्वादश्यांनानेविकल्पइतिकेचित् । दिवापदोपादानादिवसेनिषिद्धंनतुरात्रावित्यन्ये । विष्णुमूर्तेःस्नाननिषेधोनशालग्रामादेरित्यपरे । प्रयोगपारिजातव्यासः-प्रतिमापट्टयंत्राणांनित्यंत्राननकारयेत् । कारयेत्पर्वदिवसेयदावामलधारणम् । पाञवैशाखमाहात्म्येचंदनोशीरकर्पूरकुंकुमागरुवासितैः । सलिलैःस्नापयेन्मंत्रीनित्यदाविभवेसति । स्कांदे-क्षीराद्दशगुणंदनाघृतेनैवशतोत्तरम् । घृताद्दशगुणं क्षौद्रक्षौद्राच्चैक्षवजंतथा । स्नानादिषुद्रव्यमानमुक्तंशिवधर्मोत्तरे-लानंपलशतंज्ञेयमभ्यंगपंचविंशतिः । पलानांद्वेसहस्रेतुमहास्नानप्रकीर्तितम् । हरनाथीये-अष्टोत्तरपलशतनानेदेयंतुसर्वथा । व्रतहेमाद्रौकालिकापुराणे-पंचविंशत्पलंलिंगेअभ्यंगकारयेदथ । शिवस्य सर्पिषास्त्रानंप्रोक्तंपलशतेनच । तावतामधुनाचैवदनाचैवपुनःपुनः । तावतैवचक्षीरेणगव्येनैवभवेत्ततः । भूयःसार्धसहस्रेणपलानामैक्षवंतथा । पलंचकुडवःप्रस्थआढकोद्रोणएवच । धान्यमानेषुबोद्धव्याःक्रमशोऽमीचतुर्गुणाः । मदनरत्नेआथर्वणपरिशिष्टे-पंचकृष्णलकोमाष स्तैश्चतुःषष्टिभिःपलम् । चंद्रिकायांपुलस्त्यः-स्त्राप्यमानंचपश्यंतियेघृतेनोत्तरायणे । तेयांतिविष्णुसालोक्यंसर्वपापविवर्जिताः । घृतमानं| ॥ प्रस्थोवाआढकंवेतितत्रैव । तत्रैववामने-देवमाल्यापनयनंदेवागारसमूहनम् । सपनसर्वदेवानांगोप्रदानसमस्मृतम् ॥ ॥वस्त्रादि ॥ अग्नि 2002020 तम् तेनच । तावतामधुनाया :क्रमशोऽमीचतुगुणाः । निविष्णुसालोक्यं सर्वपापा ॥७३॥ Oaseeroea For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy