SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahnini Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsaga y anmandir आचाररत्नं शनासरतमासमियामध्याम गृह्ये अर्घ्यदानेऋजुत्वमुक्तम् । कात्यायन:-पुष्पाण्यंबुमिश्राण्यूज़प्रक्षिप्योर्ध्वबाहुःसूर्यमुदीक्षतेति । अर्घ्यदानोत्तरंसंध्यातर्पणमुक्तं प्रयो गपारिजाते-कश्यपऋषिः रुद्रोदेवताविष्टपछंदः पुरुषतर्पणेविनिः । ॐभूःपुरुषतर्पयामि यजुर्वेदंतर्पयामि मंडलंत. रुद्ररूपिणंत० अंतरात्मानंत. सावित्रींत वेदमातरंत० सांकृतित. संध्यांत युवतींत. रौद्रींत. उपसंत. निम्रचंत. सर्वसिद्धिकरीत. सर्वमंत्राधि |पंत० एवंपंचदशतर्पणानिकृत्वाद्विराचम्यादित्यमुपतिष्ठतेति । गायत्रीध्यानम्-सावित्रींयुवतींयुक्तांशुक्लवस्त्रांत्रिलोचनाम् । त्रिशूलिनींवृषारू ढाँपंचास्यांरुद्रदेवताम् । कैलासविहितावासामायांतीसूर्यमंडलात् । वरदांत्र्यक्षरांसाक्षाद्देवीमावाहयाम्यहम् । गायत्रीजपेचंद्रिकायां शातातपः-तिष्ठश्चेदीक्षमाणोऽर्कमासीनःप्रामुखोजपेत् । आसीनश्चेदित्यर्थः । रात्रीमध्याह्नसंध्याकरणे नोपस्थानम् । रात्रौप्रहरपर्यतमि त्यादिसंग्रहादितिचंद्रोदयः। कृष्णभट्टीयप्रयोगपारिजातयोस्तु रात्रौगायत्र्याय॒दद्यादुपस्थानेहविष्पांतसूक्तंजपेदित्युक्तं । इयंब्रह्म | यज्ञात्पूर्वकार्या । उपास्यविधिवत्संध्यामुपस्थायचभास्करम् । गायत्रींशक्तितोजप्त्वातर्पयेद्देवताःपिवृनितिबृहत्पराशरोक्तेरितिमाधवचंद्रिका मदनरत्नस्मृत्यर्थसारकृष्णभट्टाः । प्रयोगपारिजातस्तु-अपांसमीपेनियतोनित्यकंविधिमास्थितः । सावित्रीमप्यधीयीतगत्वारण्य | समाहितइतिमनूक्तमध्याह्नसंध्योत्तरंब्रह्मयज्ञमाहसब्रह्मयज्ञप्रकरणानभिज्ञत्वादसंबद्धंवदन्नुपेक्ष्यः। मदनपारिजातेतुततोयभानवेदद्यात्ति लपुष्पजलान्वितमितिनारसिंहेततःशब्देनब्रह्मयज्ञानंतर्यमध्याह्नसंध्यायाइत्युक्तं । जयंतवृत्तावप्येवम् । बढचातुतत्सूत्रे अथस्वाध्याय || विधिरित्युपक्रम्याप्लुत्येतिमध्याह्नखानमुक्त्वाततोब्रह्मयज्ञोक्तेरवांतरप्रकरणात्स्वानंब्रह्मयज्ञांगं तयोर्मध्येनसंध्या । अंगांगिनोरंगेनव्यवायापत्तेः ।। कर्मणिकौतरारंभायोगाच आगंतूनामंतेनिवेशइन्यिायाच्च ब्रह्मयज्ञोत्तरमेवसंध्या । नचैवमंतेयद्ददातिसादक्षिणेत्युक्तेस्तावत्पर्यतमवांतरप्रक रणाद्ब्रह्मयज्ञोत्तरमपिसंध्यानस्यादितियुक्तम् । ददातीत्यस्याविधायकत्वात् । अतएवबृत्तिकृत्अन्यथादद्यादित्येवावक्ष्यदिति । संध्योत्तरंब्रह्म ॥७ ॥ For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy