SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir केचित् । अन्येतुमातामह्यादीनामंजलित्रयम् । गारुडे मातामह्यादिपदेअतद्गुणसंविज्ञानबहुव्रीहिणामातामह्यादिभिन्नानामकांजलिविधाना |दित्याहुः । तन्न । मातामद्याद्यादीतिपाठापत्तेः । अन्यथामातामह्याएवांजलित्रयापत्तेः । विरूपैकशेषेमानाभावात् । मातामयादीनामंजलि द्वयविधानेनानौचित्यापत्तेश्च । व्यासोक्तौचखार्थे द्वितीयाप्रथमार्थे । अग्रेअपिशब्दात् मातामहानांत्वंजलित्रयम्।-पितॄणांप्रीणनार्थायत्रिरपः | पृथिवीपते । पितामहेभ्यश्चतथापीतयेप्रपितामहान् । मातामहायतत्पित्रेतत्पित्रेचसमाहितः । इतिविष्णुपुराणात् । मातृमातामहांस्तद्वत्स्त्रीं | स्त्रीनेवत्रिभिस्त्रिमिरितिव्यासोक्तेश्चेतिचंद्रोदयेमदनरत्नेच । द्वौद्वौमातामहानांचमातुलानांसकृत्तथेतिब्रह्मांडाद्वावितिहेमाद्रौ । विकल्पस्तु | युक्तः ॥अत्रप्रत्यंजलिमंत्रावृत्तिः । ननुमंत्रस्यतर्पणकरणत्वात्ससंख्यांजलिदानस्यैककर्मत्वादवरक्षोदिवइतिवत्सकृदेवमंत्रपाठःस्यात् । न । अवघातप्रोक्षणयोस्तएवव्रीहयःपुनरवहन्यते सैववेदिःपुनःप्रोक्ष्यतइतिद्रव्यैकत्वान्नमंत्रावृत्तिः । इहतुसत्यप्येककर्मत्वेप्रत्यंजलिद्रव्यभेदान्निर्वापलवन-संध्यार्घ्यदान-वन्मंत्रावृत्तिरितिकेचित् । वस्तुतस्तुद्विस्त्रिरितिक्रियाभ्यावृत्तौसुविधानात्संख्यायाःकर्मसामानाधिकरण्याभावेनभेदक त्वाभावान्नतर्पणभेदः । किंतुत्रिरावृत्तिर्विशिष्टमेकंतर्पणंत्रिःप्रोक्षतीतिवत्तदंगंचमंत्रोनावर्तते । तर्पणानावृत्तेः । नचांजलिभेदान्मंत्रावृत्तिः । मंत्रस्वतदनंगत्वात् । निर्वापेतुसंस्कार्यद्रव्यभेदान्मंत्रावृत्तिः । नचेहद्वितीययांजलयःसंस्कार्याः । धात्वर्थकर्मतयासक्तुवद्वितीयोपपत्तेः । तर्पणस्ययागांगत्वेनांजलिकरणकत्वात् । नचमंत्रोंऽजलिसंस्कारः । मंत्रैश्चदेयमुदकमित्यादिस्मृतौ तृतीययायाज्यावदानक्रियांगत्वादंजल्यंगत्वे मानाभावात् । कारकाणांपरस्परासंबंधाच्च । अतःपशुसोमाधिकरणन्यायेनप्रथमावगतयागैक्यानुरोधेनैकादशांगकरणकैकयागत्ववदंजलित्रय करणकमेकंतर्पणम् । यत्तुपैठीनसिः-उदीरतामितिविभिमत्रैस्त्रीनंजलीन्निनयेदिति । तत्राप्येकशेषस्यद्वंद्वापवादत्वेनत्रयाणांमंत्राणामेकैक See O3280ल For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy