________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
eeeeeeeeeeeeeeeel
वर्जिताः । तथासव्यकरांगुष्ठंदक्षिणांगुष्ठवेष्टितम् । कुर्वीतचैवंसंबद्धौपाणीदक्षिणसक्यनि । चंद्रिकायांयोगयाज्ञवल्क्य:--प्रदक्षिणंस मावत्यनमस्कृत्वोपविश्यच । दर्भेषुदर्भपाणिभ्यांसंहतान्यांकृतांजलिः । विष्णुः-ॐकारंव्याहृतीस्तिस्रःसावित्रींचतथाऋचम् । मनस्वेता ननुस्मृत्यवेदादीन्समुपक्रमेत् । तैत्तिरीयब्राह्मणे-यत्वाध्यायमधीयीतैकामप्यूचंयजुःसामवातद्ब्रह्मयज्ञःसंतिष्ठतइति । व्यास:-वेद मादौसमारभ्ययथोपर्युपरिक्रमात् । यदधीतेऽन्वहंशक्त्याखाध्यायंतंप्रचक्षते । उपर्युपरीतिप्रथमेऽतिवेदादिंपठित्वा तदुत्तरकंचिद्वेदमागंपठे. तदन्यदिनेषवेदादिंपठित्वातदुत्तरान्वेदभागान्पठेदितिचंद्रिका । प्रत्यहंवेदादिपाठोनास्तीतिपृथ्वीचंद्रः । खशाखाध्ययनविप्रब्रह्मयज्ञ इतिस्मृतः इति लिंगपुराणादनेकशाखाध्यायिनः स्वशाखामात्राध्ययनाद्ब्रह्मयज्ञसिद्धिरित्यपराकः । याज्ञवल्क्यः -वेदाथर्व पुराणानिसेतिहासानिशक्तितः । जपयज्ञप्रसिद्ध्यर्थविद्यांचाध्यात्मिकींजपेत् । मनु:-सावित्रीमप्यधीयीतगत्वारण्यसमाहितः । तैत्तिरी यश्रतो-नमोब्रह्मणइतिपरिधानीयांत्रिरन्वाहापउपस्पृश्यगृहानेत्ययद्ददातिसादक्षिणेति । ब्रह्मयज्ञस्याद्यतयोर्विद्युदृष्टिमंत्रौपठनीयौ सर्वे घुयज्ञक्रतुष्विति होष्यन्नपउपस्पृशेत् विद्युदसिविद्यमेपाप्मानमिति अथहुत्वोपस्पृशेत् वृष्टिरसिवृश्चमेपाप्मानमिति यक्ष्यमाणोवेष्ट्वावेति तैत्तिरीयश्रुतेः। श्रुतिभाष्येमाधवोप्येवम् । इदंतैत्तिरीयमात्रपरम् । अन्यथाबह्वचस्यवैश्वदेवादावपितदापत्तिः । होष्यन्नित्युक्तेःसहो मकेष्वेचयज्ञेष्विदमितिकेचित् । पारिजातसंग्रह-नकुर्यादासनस्थस्तुब्रह्मयज्ञकथंचन । योगयाज्ञवल्क्यः -जवाथप्रणवंचापितत स्तर्पणमाचरेत् । तत्रैवस्मृत्यंतरे-कुशानुत्तरतःक्षित्वातथाचमनमाचरेत् । तैत्तिरीयश्रुतौ-यामेमनसाखाध्यायमधीयीतेति । मनुः-- वेदोपकरणेचैवस्वाध्यायेचैवनैत्यके । नानुरोधोस्त्यनध्यायेहोममंत्रेषुचैवहि । आपस्तंबस्तु-मनसाचानध्यायेविद्युतिचाम्यग्रायस्तिन| यिनावप्रायत्येप्रेतान्नेनीहारेचश्राद्धभोजनएवैकैकइत्याह । अथगौतमा-अथयदिवातोवायात्स्तनयेद्वाविद्योततेवाऽवस्फूर्जेद्वैकांवर्चमेके
आ०र०११
For Private And Personal