SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahalin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa y anmandir Sक्षालितंबिभृयादितिचंद्रिकायामंगिराः । साध्वाचारानतावत्स्यात्मातापिस्वीरजस्खला । यावत्वर्तमानंचरजोनविनिवर्तते । स्नायाद्रजसि निर्वृत्तेशौचाथैतुततःपुनः । रोगेणरजःप्रवृत्तौनाशुचित्वमित्युक्तं चंद्रिकायांयाज्ञवल्क्यः -उदक्याशुचिभिःलायात्संस्पृष्टस्तैरुपस्पृशेत् । तैःस्पृष्टैः । इदंचाचेतनस्पृष्टस्पर्शे । चेतनस्पर्शेतुस्नानम् । दिवाकीर्तिमुदक्यांचपतितंसूतिकांतथा । शवंतत्स्पृष्टिनंचैवस्पृष्ट्वास्त्रानेनशुद्ध्यतीति मनूक्तेः। तृतीयस्यत्वाचमनम् । तत्स्पृष्टिनस्पृशेद्यस्तुस्नानंतस्यविधीयते । ऊर्ध्वमाचमनप्रोक्तंद्रव्याणांप्रोक्षणंतथेतिसंवतॊक्तेः । इदंचाका मविषयम् । कामतस्तृतीयस्यापिस्नानम् । पतितचंडालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शसचैलम् । उदकोपस्पर्शनाच्छुद्ध्येदितिगौतमो क्तेः । तत्स्पृष्टिपदेनपतितस्पृष्टिग्रहणमित्याचारादर्शः । यत्तुकौर्म-तत्स्पृष्टस्पृष्टिनस्पृष्ट्वाबुद्धिपूर्वद्विजोत्तमः । आचामेत्तस्यशुद्ध्यर्थप्राहदे वःपितामहइति तदशक्तविषयम् । चतुर्थस्यत्वाचमनम् । संग्रहे-अबुद्धिपूर्वसंस्पर्शद्वयोःस्नानविधीयते । त्रयाणांबुद्धिपूर्वेत्तत्स्पृष्टिन्याय कल्पनेतिमाधवीयेसंग्रहोक्तेः । उपस्पृशेचतुर्थस्तुतदूर्ध्वप्रोक्षणस्मृतमितितत्रैवस्मृतेश्च । विज्ञानेश्वरीयेप्येवं । चंद्रोदये-कटधूम |स्पृशवांतंविरक्तंचरकर्मिणम् । मैथुनाचरितारंचस्पृष्ट्वास्नाननविद्यते । भोजनोर्ध्वमुहूर्तोलवांतेस्नानमिति स्मृत्यर्थसारेकृष्णभट्टीयेच । प्रायश्चित्तशूलपाणिस्तु स्नानमाषमसूराद्यन्नपरम् । मसूरमाषमांसानिमुक्त्वायोवमतिद्विजः । त्रिरात्रमुपवासोस्यप्रायश्चित्तंविधीयते । । प्राणायामैत्रिभिःखात्वाघृतंप्राश्यविशुद्ध्यतीतियमोक्तेः। पर्युषितवांतेस्नानम् । भोजनदिनेत्वाचमनमिति श्राद्धहेमाद्रौचंद्रिकायामा चारादर्शच । मिताक्षरायांतु-अश्नन्मुक्त्वार्द्रपाणिर्वाचांतोनस्वानमाचरेत् । अन्यदावमनेस्नायात्तथाशोकाश्रुपातनइतियोगयाज्ञव ल्क्योक्तेर्वमनेपिस्नानमुक्तम् । वस्त्रान्तरितस्पर्शप्रचेताः-वस्त्रान्तरितसंस्पर्शःसाक्षात्स्पर्टीभिधीयते । साक्षात्स्पर्शतुयत्रोक्तंतद्व सांतरितेपिच । शूलपाणावापस्तंब:-एकशाखांसमारूढश्चांडालादिर्यदाभवेत् । ब्राह्मणस्तत्रनिवसन्स्लानेनशुचितामियात् । आदिशब्दा For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy