SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahadin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तन्मात्रकरणं किंतुविष्णुस्मरणादिकंप्रायश्चित्तमितिवर्धमानः । कल्पतरुरपिप्रधानांगस्यैवाकरणेप्रायश्चित्तंनत्वंगागाकरणइत्याह । अंगि रा:-मार्जनंतपणंश्राद्धनकुर्याद्वारिधारया। हारीतः-मार्जनार्चनबलिकर्मभोजनानिदेवतीर्थेनकुर्यादिति। अपरार्केपैठीनसिः-आ चमनहोमतर्पणानिप्राजापत्येनकुर्यादिति । आपस्तंबः-देवागारेतथाश्राद्धेगवांगोष्ठेतथाध्वरे । संध्ययोश्चद्वयोःसाधुसंगमेगुरुसंनिधौ । अन्य गारविवाहेषुस्वाध्यायेभोजनेतथा । उद्धरेदक्षिणंबाहुंब्राह्मणानांक्रियापथे । उद्धरेत् सव्येसे उत्तरीयंकृत्वादक्षिणबाहुमुत्तरीयादहिःकुर्यादित्यर्थः इतिव्रतहेमाद्रिः। बौधायनः-नाभेरधश्चसंस्पर्शकर्मयुक्तोविवर्जयेदिति । वृद्धपराशरः-प्रच्छन्नानिचदानानिज्ञानंचनिरहंकृतम् । जप्यानिचसुगुप्तानितेषांफलमनंतकम् । योगियाज्ञवल्क्यः -स्त्रीशूद्रपतितांश्चैवरासभंचरजस्खलाम् । जपकालेनभाषेतव्रतहोमादिकेषुच । अस्यापवादमाहसएव–एतेष्वेवावसक्तेतुयद्यागच्छेद्विजोत्तमः । अभिवाद्यततोवियोगक्षेमंचकीर्तयेत् । कालहेमाद्रौस्कांदे-अभ्यंगे जलधिनानेदंतधावनमैथुने । जातेचनिधनेचैवतत्कालव्यापिनीतिथिः । भारते-प्रसाधनंचकेशानदंतधावनमंजनम् । पूर्वाह्नएवकर्तव्यं देवतानांचपूजनम् । तत्रैव-नक्तंनकुर्यापित्र्याणिभुक्त्वाचैवप्रसाधनम् । पित्र्यंतर्पणश्राद्धादि । संध्योपासनहानौतुदिवास्नानविलुप्यच । होमंचनैत्यकंशुद्धयेत्सावित्र्यष्टसहस्रकृत् । द्वादशशतंदक्षिणेतिचेदष्टाधिकंसहस्रम् । यत्तुजमदग्निः-एकाहंसमतिक्रम्यप्रमादादकृतंयदि । अहोरात्रोषितःस्त्रात्वागायत्र्याश्चायुतंजपेत् । द्विरात्रेद्विगुणंप्रोक्तंत्रिरात्रेत्रिगुणंतथा । त्रिरात्रात्परतश्चैवशूद्रएवनसंशयः । इति तदेकदिनसाध्या ह्निकलोपेज्ञेयम् । तथा-नित्ययज्ञात्ययेचैववैश्वदेवयस्यच । भोजनपतितान्नस्यचरुवैश्वानरोभवेत् । उज्ज्वलायाम्-दिवोदितानांनि त्यानांकर्मणांसमतिक्रमे । स्नातकवतलोपेचप्रायश्चित्तमभोजनम् । (गृहिणांकर्तव्यानि) मार्कडेयः-उदुंबरेवसेन्नित्यंभवानीसर्व IN १ उदुंबरोत्रभाषायां उंबराइतिप्रसिद्धः । आ०र०२ For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy