SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavit Hain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri Gyanmandir IS विष्णुपादप्रसूतासिवैष्णवीविष्णुदेवता । त्राहिनस्त्वेनसस्तस्मादाजन्ममरणांतिकात् । तिस्रःकोट्योधकोटीचतीर्थानांवायुरब्रवीत् । दिविभुव्यंत रिक्षेचतानितेसंतिजाह्रवि । नंदिनीत्येवतेनामदेवेषुनलिनीतिच । क्षमापृथ्वीचविहगाविश्वकायाशिवासिता । विभावरीसुप्रसन्नातथालोक प्रसादिनी । एतानिपुण्यनामानिस्तानकालेप्रकीर्तयेत् । भवेत्संनिहितातत्रगंगात्रिपथगामिनी । सप्तवाराभिजप्तेनकरसंपुटयोजितम् । मूर्ध्नि | क्षिप्वाजलंभूयस्त्रिचतुःपंचसप्तवा । नानकुर्यान्मृदातद्वदामंत्र्यचविधानतः । अश्वक्रांतेरथक्रांतेविष्णुक्रांतेवसुंधरे । मृत्तिकेहरतत्सर्वंयन्मया दुष्कृतंकृतम् । उद्धृतासिवराहेणकृष्णेनशतबाहुना । नमस्तेसर्वभूतानांप्रभवारणिसुव्रते । एवंस्नात्वाततःपश्चादाचम्यचविधानतः । उत्था यवाससीधौतेअक्लिन्नेपरिधायच । अयंविधिःस्त्रीशूद्रादेरपीत्याचारादर्शः॥ | अथलानभेदाः । शंखः-स्नानंतुद्विविधप्रोक्तंगौणमुख्यप्रभेदतः । तयोस्तुवारुणंमुख्यतत्पुनःषड्डिधंभवेत् । नित्यनैमित्तिकंकाम्यं । कियांगमलकर्षणम् । क्रियास्तानंततःषष्ठस्नानंतत्रमताक्रिया । तल्लक्षणानिसएवाह-अस्त्रातस्तुपुमान्ना)नित्यानिहवनादिषु । प्रातःस्त्रानं तदर्थंतुनित्यंत्रानंप्रकीर्तितम् । चंडालशवयूपादिस्पृष्ट्वास्नातोरजस्खलाम् । स्नानार्हस्तुयदानातिनाननैमित्तिकंतुतत् । पुष्यस्नानादिकंयत्तुदैवज्ञ | विधिचोदितम् । तद्धिकाम्यंसमुद्दिष्टनाकामस्तत्करोतिवै । जप्तुकामःपवित्राणिअर्चिष्यन्देवताःपितॄन् । स्नानसमाचरेद्यस्तुक्रियांगतत्प्रकीति ।। ISतम् । मलापकर्षणनामस्नानमभ्यंगपूर्वकम् । सरःसुदेवखातेषुतीर्थेषुचनदीषुच । क्रियास्त्रानंसमुद्दिष्टनानंतत्रमताक्रिया । मध्यंदिनीयमपि नित्यमुक्तं माधवीयेविष्णुः-स्त्राना)योनिमित्तेनकृत्वातोयावगाहनम् । आचम्यप्रयतःपश्चात्नानंविधिवदाचरेत् । योगयाज्ञव ल्क्यः -तूष्णीमेवावगाहेतयदास्यादशुचिःपुमान् । विधिवदितिनित्यस्नानधर्मातिदेशः । अतएवदैवपित्र्यविवर्जितमित्युक्तम् । क्रियांगे For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy