SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri M a in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निवर्जयेत् । मसूरालँवणाक्षारांश्चणकान्कोरदूषकान् । माषान्मधुपरान्नंचवर्जयेत्पर्वणिद्विजः । गृह्यपरिशिष्टे-शाकमांसंमसूरांश्चअणवः कोरदूषकाः । वाइतिशेषः । आपस्तंबसूत्रे आधानप्रकरणे ऋबीसमन्ननाश्नीयादिति । ऋबीसमन्तरुष्म । बौधायन:-सर्वमेवैतद हाकोशामुद्गमाषादिधान्यवर्जयेदन्यत्रतिलेभ्यइति । स्मृत्यर्थसारेदिवोदासीये-लवणंमधुमांसंचक्षारानश्नन्नहूयते (१)। उपवासेन जी तउरुरात्रौचकिंचन । मिताक्षरायां स्मृत्यर्थसारेच-यआहिताग्नेर्धर्मःस्यात्स्मातौंपासनिकस्यच । इतिश्रीमद्रामेश्वरभट्टसूनुश्रीमन्नराय णलक्ष्मणभट्टकृतावाचाररत्नेहोमप्रकरणम् ॥ | अथहोमोत्तरंकर्म । मदनरत्नेमरीचिः-विधायदेवतापूजांप्रातोमादनंतरम् । शौनक:-प्रातमध्यंदिनेसायंविष्णुपूजांसमा चरेत् । अशक्तौविस्तरेणैवप्रातःसंपूज्यकेशवम् । मध्याह्नेचैवसायंचपुष्पांजलिमपिक्षिपेत् । हलायुधः-प्रातःकालेसदाकुर्यान्निर्माल्योद्वास नबुधः । प्रयोगपारिजातक्रियासारे-मध्यमानामिकामध्येपुष्पंसंगृह्यपूजकः । अंगुष्ठतर्जन्यग्राभ्यांनिर्माल्यमपनोदयेत् । अपनीतंच II निर्माल्यंचंडेशायनिवेदयेत् । मध्यमानामिकाभ्यांदेवोपरिपुष्पंधृत्वानिर्माल्यमपनोदयेदित्यर्थः । वाराहे-निर्माल्यंशिरसोत्तार्यधार्यशिरसिचा त्मनः । लिंगेविशेषस्तत्रैव-अशून्यंमस्तकंलिंगेसदाकुर्वीतपूजकः । विष्णुधर्मोत्तरे-उशीरकूर्चकंदत्वासर्वपापैःप्रमुच्यते । दत्वा गोवालजंकूर्चसर्वपापंव्यपोहति ॥ ॥ अथनित्यदानम् । भारते-एकेनांशेनधर्मस्तुकर्तव्योभूतिमिच्छता । एकेनांशेनकामस्तुएकमंशं ISI विवर्धयेत् । स्मृतिरत्नावल्यां याज्ञवल्क्यः दातव्यंप्रत्यहंपात्रेनिमित्तेषुविशेषतः । निमित्तंग्रहणादि । अत्रकेचित्प्रत्यहश्रवणादहनि यदाकदाचिन्नित्यदानमाहुः । भट्टदिनकरस्तु-उषोयेतेप्रयामेषुयुंजतेमनोदानायसूरयइतिमंत्रलिंगाद्धोमात्पूर्वनित्यदानमाह । चंद्रोदये वामनपुराणे-होमंचकृत्वालभनंशुमानांततोगृहान्निर्गमनंप्रशस्तम् । दूर्वांचसर्पिर्दधिचोदकुंभंधेनुंसवत्सामृषभंसुवर्णम् । मृद्गोमयंस्वस्ति For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy