SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ***40*3*>*++******+->********* www.kobatirth.org भिक्षुकी स्थविरा क्षुल्लका च । तथा चाह एमेव इस्थिवग्गे पंचगमा श्रहव निद्दिसति मीसें । वाउं वच्चति पेसेति वा विति ते पुण विसेसा ॥ २५२ ॥ एवमेव अनेनैव संयतगतेन प्रकारेण स्त्रीवर्गे निर्दिश्यमाने पञ्च गमा भवन्ति । अथवा यत्रानेकान् निर्दिशति तत्र मिश्रान् निर्दिशति । संयतानपि निर्दिशति संयतीरपि तदेतदागमद्वारेऽभिहितम् सम्प्रतिगमद्वारे वक्तव्यं । तथापि तत्रैव नवरं दत्वा व्रजति प्रेषयति च अ ग्रेगतः नीते पुनर्विशेषः सचायं नीतानि भाजनाति समाने निर्दिशति स समाने वा संयतस्य समानो वर्गः संयतवर्गोऽसमानः संयतीवर्गः अत्र च त एव चत्वारो भवाः । तद्यथा - संयतः संयतं निर्दिशति, संयतः संयतान्, संयताः संयतं, संयताः संयतान्। एवं समाननिर्दिर्शे चत्वारो भङ्गाः । एवमसमान निर्देशेऽपि द्रष्टव्यास्तद्यथा संयतः संयतीं निर्दिशति, १ संयतः संयती : २, संयताः संयती ३, संयताः संयती ४ एवं कालगते प्रतिभग्ने वा सहाये दुर्लभद्वारे च द्रष्टव्यम् । सच्छंदमणिद्दिठे पावणनिद्दिठमंतरादेंति । चउलहु आदेसो वा लहुगा य इमेसि श्रद्धाणे ॥ २५३ ॥ तत्र यदि न निर्दिष्टममुकानां वा दातव्यमिति तदा स्वच्छन्दो यस्मै रोचते तस्मै ददाति । यदि पुनर्दिष्टं ततो य दिशति । एकमनेकान्मिश्रत्वात्तेषां दातव्यम् । एतन्निर्दिष्टे प्रापणं अथ यस्य निर्दिष्टं सोऽभ्यत्र अन्तरा । अपान्तराले अन्यस्मिन्ऽन्यस्मै ददाति तदा तस्मिन् अन्यस्मै ददाति प्रायश्चित्तं चत्वारो लघुका आदेशो वा अत्र विद्यते मतान्नरमप्यस्तीति भावः । तदिदं केषांचिन्मतेनान्यस्य दानेऽनवस्थाप्यं तेषां प्रायश्चित्तमति अमीषां वच्यमाणानामदाने चत्वारो लघवः केषामित्याह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy