SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyarmandir सन भष्टम विभागः। म.3. शीतोष्णानि संसक्तासंसक्तभक्तपानानि गृहतः प्राणानां विराधना तथा च व्रतानि परित्यक्तानि । भिन्नत्ति एक पात्रं कदाचित् | भिवं स्यात्तदा कुतोऽन्यत्तत्कालं लभ्यतेऽन्यत्र मार्गयतः स एव पलिमन्थदोषः कुलालभाण्डग्रहणे च प्रागुक्ता दोषास्तथा एकपात्रपरिग्रहे आचार्या आदेशाः प्राघूर्णका बालवृद्धाः शिक्षकाः चपकाश्च परित्यक्ता यत एकपात्रानीतमेकस्यात्मनो भवति । प्राचार्यानां किं ददातु कुत्र बा तेषां प्रायोग्यं गृहातु ततस्ते एवं परित्यक्ताः । अत्र पूर्वार्धव्याख्यानार्थमाहदंते तेसिं अप्पा जढो उ अदाणं तं जढा जं च । कुज्जा कुलालगहणं वयाजढापाणगहणंमि ॥२२०॥ तेषामध्वनिर्गतानां च ददति आत्मा परित्यक्तो भवति । अदाने ते अध्वनिर्गतादयः परित्यक्ता यच्च तेषां पात्रं दस्वा स्वयं कुलालभाण्डग्रहणं कुर्यात् तत्राप्यनेके दोषास्ते च प्रागेव माविता व्रतान्यपि त्यक्तानि भवन्ति । पानग्रहणे पानग्रहणं भक्तोपलक्षणं संसक्तभक्तपानग्रहण इत्यर्थः । भावना सर्वत्र प्रागेव कृता । पुनरपि परः प्रश्रयतिजइ होंति दोस एवं तम्हा एक्केक धारए एकं । सुत्ते य एगभणियं सुत्ते य उवदेसणा वेगिह ॥२२॥ दिनजरक्खिएहिं दसपुरनगरं उच्छु घरनामे । वासावासठिएहिं गुणनिप्पर्ति बहुं नाउं ॥ २२२ ॥ ____ एवमुक्तप्रकारेण बहुनामेकपात्राभ्यनुज्ञायां दोषा भवन्ति तस्मादेकैकः एक पात्रं धारयेत् न मात्रकं, युक्तं चैतत् यतः सूत्रेऽप्येकं पात्रमनुज्ञातं तथा चोक्तं । जे निग्गंथे तरुणे बलवं से एगं पायं धरेजा नो बीयमिति । ततो ज्ञायते नानुज्ञातं तीर्थकरैर्मात्रकग्रहणं केवलमिदानीमार्यरक्षितैराचार्यैर्दशपुरनगरे इक्षुग्रहनाम्नि उद्याने वर्षावास ॥४१॥ For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy