SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | अष्टम विभाग। श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥ ३०॥ प्रवृत्तेस्तैः पुनः पार्श्वस्थादिभिः संचिग्नानां विहारिणामेतदुपकरणमिति ज्ञात्वा यत्पतितं गृहीतं तदानीं तं पुनर्गृह्यते । अत्रैव द्वितीयपदमाहबिइय पदेन गेरहेजा विविचिय दुग्गुच्छिए असंविग्गे, तुच्छमपयोयणं वा अगेण्हता होय पच्छित्ती।१६१|| द्वितीयपदे अपवादपदे न गृह्णीयात् पतितं विविचितं परिष्ठापितमिति कृत्वा जुगुप्सितमशुचिस्थानपतितमिति कृत्वा वा असंविग्नानां वा एतदुपकरणमिति ज्ञात्वा तथा तुच्छं मुखपोतिकादि तदपि कुथितत्वादिना कारणेना कारणेनाप्रयोजनमगृहातो भवत्यप्रायश्चित्ती । साम्प्रतमेनामेव गाथां विवृणोति । अंतोविसगलजुमं विविंचियं तं च दट्टनोगिरहे। असुअठाणिविचुत्तं बहुधावालादि छिन्नं वा ॥१६२॥ ___ अन्तामादीनां मध्येविसकलं खण्डास्पष्टीकृतं जीर्ण विवेचितं परिष्ठापितमिति ज्ञातव्यं तच्च दृष्ट्वा न गृहीयात् तथा भशुचिस्थानेऽपि च्युतं बहुधा वा व्यालादिभिः श्वप्रभृतिमिश्छिन्नं न गृहीयात् । हीणाहियप्पमाणं सिव्वणिचित्तलाविरंगभंगी वा। एएहिं असंविग्गो विहित्ति दटुं विवजंती ॥१६३॥ हीनाधिक प्रभाणं नागमोक्तप्रमाणोपपत्र तथा सीवनिकया चित्रलं चित्रं च तत्सीवनिका चित्रलं तथा विविधरंगेण रागद्रव्येण भविविच्छित्ति यत्र तत् विरङ्गभङ्गितद्वा दृष्ट्वा एतैः कारणैरयमसंविग्नानामुपधिरिति ज्ञात्वा विवर्जयन्ति । एमेवयबितिय पदे अंतो उवरि ठविजइ इमेहिं। तुच्छो अतिजुण्णो वा सुण्णे वीविचेज्जा ॥ १६४ ॥ For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy