SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यवहारसूत्रस्य पीठिकानंतरः। अष्टम विभाग। अ.उ. ॥१५॥ एवमुक्तप्रकारेण तावत्स्वग्रामे संस्तारकानयने विधिरुक्तोऽसति स्वग्रामे संस्तारकस्याभावे अन्यग्रामादपि आनयेत् । कथमित्याह-सूत्राथों कृत्वा सूत्रपौरुषीमर्थपौरुषी च कृत्वा भिक्षामटनसंस्तारकं मार्गयति यदि पुनरन्यग्रामपि प्रत्येकं संघाटकस्यालाभस्तदा अथपौरुषी हापयित्वा तत्र वृन्देन गत्वा याचन्ते । अदिट्रे सामिम्मि उ वसिउं आणेइ बिइय दिवसंमि। खेत्तंमि उ असंते आणयणं खेत्तबहियातो॥७८॥ ___यदि स्वग्रामे न दृश्यते संस्तारको दृश्यमानो वा न लभ्यते तदा स्वक्षेत्राद्विगन्यूतप्रमाणे अन्यग्रामे गत्वा याचनीयः । अथ न दृश्यते तत्र संस्तारकस्वामी तदा गृहे उषित्वा द्वितीय दिवसे संस्तारकमनुज्ञाप्य गृहीत्वा समागच्छन्ति । अथ स्वक्षेत्रे न लभ्यते तदा स्वक्षेत्रे संस्तारकस्याभावे स्वक्षेत्रावहिष्टादप्यानयनं संस्तारकस्य द्विविदिनमध्ये कर्तव्यम् । सव्वेहिं श्रागएहिं दाउं गुरुणो उ सेस जह वुहूं । संथारे घेत्तूण उवासेहो अणुन्नवणा ॥ ७९ ॥ ___ सर्वैरपि संघाटकैः पर परतरग्रामेभ्यः समागतः संस्तारकपरिपूर्णतायां सत्या त्रय उत्कृष्टाः संस्तारकाः गुरोर्दातव्यास्ततः शेषैर्यथावृद्धं यथा रत्नाधिकतया गृहीतव्याः । तान् संस्तारकान् गृहीत्वा तदनन्तरमवकाशेन भवत्यनुज्ञापना | एतावता प्रहणमिति द्वार समाप्तमनुज्ञापनाद्वारं समापतितमित्यावेदितम् । जो पुवपुणामवितो पेसिजंतेण होति उगासे । हेट्रिल्ले सुत्तमि तस्सावसरं इह पत्तो ॥ ८०॥ यः पूर्वमधस्तने प्रथमे पिण्डसत्रे प्रेष्यमाणे-नावकाशोऽनुज्ञापितस्तस्यावसर इह प्राप्तस्ततः स भण्यते For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy