SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भी व्यव हारसूत्रस्य पीठिका5नन्तरः । ॥ १३ ॥ <-->**<*1***+++++*** www.kobatirth.org भावना तस्य सज्ञातिकस्य याचितसंस्तारकविषये भावः । कुतश्चित्कारणात् व्यवच्छिन्नोऽन्येन च संघाटकेनाभावेन याचित्वा समानीतः स येनानीतस्तस्या भवति न पूर्वसंज्ञातिकस्य । अन्यद्वारभावना स्वियम् – पूर्वप्रकारेण तेन संज्ञातिकेन गुरुणामन्तिके विकटेन कृते तत् श्रुत्वाऽन्यः संघाटकस्तत्र गत्वा संस्तारकं याचते । तत्रान्यो मनुष्योऽन्यं संस्तारकं यदि ददाति यदि वा स एव पूर्वसंघाटकयाचितः संस्तारकस्वामीपरमन्यं संस्तारकं तदा कन्पते पूर्वयाचितस्त्वनेनान्येन वा दीयमानो न कल्पते तथा चाह साणि य दाराणि तहवि य बुद्धी भासणिया । उद्धद्दारे वि तहा नवरं उर्द्धमि नात्तं ॥ ६६ ॥ शेषाण्यपि विपरिणामजानि श्रुत्वादीनि द्वाराणि तथैव प्रागुक्त प्रकारेणैव बुद्धया परिभाव्य भाषणीयानि तानि च तथैव भाषितानि । गतं संज्ञातिक द्वारमिदानीमूर्ध्वद्वारमाह - ऊर्ध्वद्वारेऽपि तथा पूर्वोक्तप्रकारेण द्वाराणि पडपि श्रुत्वादीनि योजनी यानि नवरमूर्द्ध ऊर्द्धकारणे नानाच्वं तदेव भावयति । आऊण न तिले वासस्य आगमंतु नाऊणं । माउलेज्ज हुच्छो ठवेइ मावलो मग्गेजा ॥ ६७ ॥ संघाटन कापि गृहे संस्तारको दृष्टो याचितो लब्धश्व आने तुमपि व्यवसितः । परं वर्षस्यागमनागमनं ज्ञात्वा मापान्तराले वर्ष पतेदिति कृत्वानानेतुं तीर्णः शक्तस्तथा मा वर्षेणात्र प्रस्तारित आद्रीक्रियते मा वा अन्य संघाटकः समागत्य मार्गयेत् याचेत इति । छमे प्रदेशे कुड्येऽवष्टभ्य ऊर्ध्वकृतस्ततो गुरुसमीपे समागत्य विकटयति । तच For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 4-419++** *** अष्टम विभागः । अ० उ० ॥ १३ ॥
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy