SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भी व्यव **+1+ हारसूत्रस्य पीठिका5नंवरः । ॥ १२ ॥ * www.kobatirth.org यथा भावद्वारमालोययत्ति पदैकदेशे पदसमुदायोपचारादालोचनं श्रुत्वेति द्वारं धर्मकथनद्वारं व्यवच्छिनदारमन्यद्वारं चेति पञ्चद्वाराणि यथैवावभाषितद्वारेऽभिहितानि तथैव ज्ञेयानि षष्टं तु विपरिणामद्वारं साक्षादुक्तं । गतं लब्धद्वारमिदानीं संज्ञातिद्वारमाह सहायएव एच्चिय दारा नवरं इमं तु नाणत्तं । श्रयरिएणाभिहितो गेरहइ संथारयं अजो ॥ ६१ ॥ सुद्धदसमी ठियाणं तेभी घेच्छामि तदिणं चेव । नायगिहे पडिणत्तो माएउ संधारतो भंते ॥ ६२ ॥ यान्येव श्रुतादीनि षट् द्वाराणि लग्घद्वाराभिहितान्येतान्येव सज्ञातिकद्वारेऽपि द्रष्टव्यानि नवरं भावनायां यनानात्वं तदिदं वच्यमाणं तदेवाह --- आयरिएणेत्यादि आचार्येणाभिहित आर्यसंस्तारकं गृहाण, एवमुक्तः सन् सज्ञातिकानां गृहमांगमत् दृष्टः संस्तारको याचितो लब्धश्व अथवा सज्ञातिकैरयाचितैरेव स उक्तो ग्रहाण संस्तारकं ततस्तेनोक्तं यस्मिन् दिवसे संस्तारके स्वप्तुमारप्स्यते तस्मिन् दिवसे नेष्यामः । आचार्याश्च शुद्धदशम्यास्तत्र स्थितास्तव आगत्य शुद्धदशमी स्थितानां गुरूणामन्तिके ब्रूते आलोचयति-भदन्त मया ज्ञातिगृहे संज्ञातिकगृहे संस्तारकः प्रतिज्ञप्तो निभालितस्तिष्ठति ततो यत्र दिने संस्तार के स्वप्स्यते तदिवसमेव तस्मिन्नेव दिने गृहीष्यामः । एवमालोचितं श्रुत्वाऽन्यो याचते लभते च श्रानीतः पूर्व संघा टकस्या भवति न येनानीतस्तस्य गतं श्रुत्वाद्वारमपरः संघाटकोऽप्रेतनसंघाटकवृत्तान्तमनवज्ञाय यथाभावेन गत्वा याचते लभते तेनाप्यानीतः पूर्वसंघाटकस्या भवति न तस्य, अपरे तु द्वयोरपि संघाटकयोस्तं साधारणमाचचते यथा भावद्वारमपि गतमिदानीं साक्षाद्विपरिणामद्वारमाह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir (~>**←~~+~ (·) **+-+ **03++**<*** अष्टम विभागः । अ० उ० ॥ १२ ॥
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy