SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra <<< +@***-**<~************+~>**«~+ विधिना (ना) न्यथेति । www.kobatirth.org उबद्धे कारणमि श्रण्हणे लहुगगुरुगवासासु । उउबद्धे जं भणियं तं चेव य सेसयं वोच्छ्रं ॥ २९ ॥ ऋतुबद्धे काले कारणे सति यदि संस्तारकं न गृह्णाति तदा प्रायश्चित्तं चत्वारो लघुकाः, वर्षासु पुनरवश्यं गृहीतव्यः संस्तारकस्ततः तत्र तस्याग्रहणे चत्वारो गुरुकाः । तथा या ऋतुबद्धे काले यतना भणिता गवेषणादौ सर्वे सा वर्षास्वपि द्रष्टव्या । शेषं वच्यामि । प्रतिज्ञातमेव करोति । सासु परिसाडी संथारो सो अवस्स घेत्तव्वो । मणिकुट्टिमभूमीए वि तमगेण्हाणे चउगुरुश्राणा ॥३०॥ वर्षासु यदि मणिकुट्टिमायां भूमौ वसन्ति तथापि संस्तारको परिशाटिः फलकरूपोऽवश्यं गृहीतव्यस्तमगृहाति प्रायश्वितं चत्वारो गुरुकास्तथा आज्ञा उपलक्षणमेतत् अनवस्थादयश्च दोषाः । किं कारणमत आहपाणासीयलकुंथू उपायगदीह गोहि सिसुनांगे । पणए य उवहि कुत्थणमल उदकत्र हो जीरादी ॥ ३१ ॥ • कालस्य शीतलतया भूमौ प्राणाः संमूर्च्छन्ति के ते इत्याह- कुन्थवः प्रतीताः उत्पादका नाम ये भूमिभित्वा समुत्तिष्ठन्ति दीर्घाः सर्पास्तेभ्य आत्मविराधना, गोम्मी नाम कर्णशृगाली शिशुनागोऽलसः तथा शीतलायां भूमौ पनकः संजायते, उपधावपि पनकाः संमूर्च्छन्ति तथा उपधेः शीतल भूमिस्पर्शतः कोथनसंभवः । तथा सत्रे (ने) (सती) हधूलि लगने मलसंभवः ततो हिण्डमानस्य वर्षा पतति उदकवधोऽप्काय विराधना तथा उपधेर्मलिनत्वेनारतिसंभवे निद्राया अलाभतो २ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +++******++193+0.93+2014+07+
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy