SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra **+193+++++**** www.kobatirth.org अहवावि पडिग्गहगे भत्तं गेराहंति तस्स किं माणं। अं जं उवग्गहे वा चरणस्स तगं तगं भणइ ॥ २९८ ॥ अथवेति प्रकारान्तरोपदर्शने, अपि शद्धः सम्बन्धस्यैव समुचये पूर्वसूत्रेण प्रतिग्रहक उक्तः । तस्मिंश्च प्रतिग्रह के साधवो भक्तं गृइन्ति । तस्य भक्तस्य किं प्रमाणमित्यनेन प्रमाणमभिधीयते । अथवा किं सम्बन्धेन यचरणस्य चारित्रस्योपग्रहे वर्तते, तत्तत्सूत्रकारो वदति । अनेन सम्बन्धेनायातस्यास्य व्याख्या अष्टौ कुकुड्यण्डकप्रमाणमात्रान् आहारमाहारयन् श्रमणो निर्ग्रन्थोऽल्पाहारो भण्यते द्वादश कुकुड्यण्डकप्रमाणमात्रान् कवलानाहारयन् अपार्थावमौदर्य: षोडश आहारयन् द्विभागयतुविंशतिकवलानाहारयन् - प्राप्तः एकत्रिंशत् कबलान् आहारयन् किंचिद्नावमौदर्यः द्वात्रिंशक कुक्कुड्यण्डकप्रमाणमात्रान् कवलानाहारमाहारयन् श्रमणो निर्ग्रन्थः प्रमाणप्राप्तः इतर एकेनापि कवलेन ऊनमाहारमाहारयन् श्रमणो निर्मन्थो न प्रकामभोजीति वक्तव्यः स्यात् । एष सूत्राचरसंस्कारः संप्रति भाष्यंप्रपञ्चः । निययाहारस्स या बत्तीस इमे उ जो भवे भागो, तं कुकुडिप्पमाणं नायव्वं बुद्धिमंतेहिं ॥ २९९ ॥ निजकस्याहारस्य सदा यो द्वात्रिंशत्तमो भागस्तत् कुक्कुटीप्रमाणं पदेकदेशे पदसमुदायोपचारात् । कुक्कुडिभण्डकप्रमायं ज्ञातव्यं बुद्धिमद्भिः । अत्रैव व्याख्यानन्तरमाह - कुच्छिकुडीयकुक्कुडि, सरीरअंडगं महतीए । जायइ देहस्त जउ पुव्वं वयणं ततो सेसं ॥ ३०० ॥ कुत्सिता कुटी कुकुटीशरीरमित्यर्थः । तस्याः शरीररूपायाः कुकुय्या अडकमिवाण्डकं मुखं केन पुनः कारयेनाण्डकं For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ***************@**→→
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy