SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमविभागाः। म.30 श्री म्यव-1|| संविग्गमसंविग्गे संकमसंकाए परिणए विवेको॥ पडिलेहणनिक्खिवणं अप्पणो अवाए अन्नेसिं॥२८॥ हारपत्रस्य सशडी अशी वा पथि अनुशिष्यमाणो यदि संविग्नेऽसविग्ने वा परिणतो भवति वसति वा, तदा तस्योपकरणमुपह तमिति तस्य विवेका कर्तव्यः । अथ स गतश्चिन्तयति एतदुपकरणं तेषामेव दास्यते मम वा भविष्यति तदा निष्कामतो वा उभयकालं प्रतिलेखयतो यतनया विनिक्षिपतस्तदुपकरणं नोपहन्यते । प्रत्यागच्छन्पुनदि वजिकादिषु सजति तत उपहन्यते। अथ न सजति नोपहन्यते इति गाथासंक्षेपार्थः । सम्प्रत्यस्या एव विवरणमाहघेत्तुण गारलिंगं वती व अवतीव जो उ ओहावी। तस्स कडिपट्टदाणंवत्थु वासज जं जोग्गं ॥ २८२ ॥ यो लिङ्गेनावधावी स द्विविधोऽगारलिंग वा गृहीत्वा व्रजति स्वलिङ्गसहितो वा । तत्र योज्गारलिङ्गं गृहीत्वाऽवधावति तस्यैव विधिः पथि ब्रजन् केनाप्यनुशिष्टो यदि निवर्तते उपतिष्ठते च मा प्रव्रजयेति तदा तस्य मूलं दीयते । स पुनरनगार* लिङ्गं गृहीत्वा संप्रस्थितो व्रती वा स्यादव्रती वा अणुव्रतानि वा गृहीत्वा ब्रजति अवती वा सन् इत्यर्थः । तस्योभयस्यापि कटीपट्टको दातव्यो वस्तु वासाद्य यद्योग्यं तदातव्यम् । किमुक्तं भवति मा प्रद्वेष यायात् दारुणस्वभावो वा तत उपरि प्रावरण Eमपि दीयते । अथवा राजादिः प्रबजितस्तस्य सुन्दरे द्वे वस्त्रे दातव्ये । तदेवमगारलिङ्गावधावी भणितः। सम्प्रति स्वलिङ्गा वधाविनमधिकृत्याहजइ जीविहिंति जइ वा बिंति धणं धरति जइव वोच्छंति। लिंगं मोच्छिति संका, पविटवुच्छेव उवहम्मे।। For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy