SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir रोहिणे- चरित्र || ॥ मनालोक्येत्यचिंतयत् ॥ निन्ये कौतुक मारे । स्वामी मे योगिना ध्रुवं ॥ ४५ ॥ मायावि- ना गृहीतोऽसौ । मारणायैव केवलं ॥ पृष्टौ यास्याम्यहमपि । तत्पादौ शरणं मम ॥ ६ ॥ इति ध्यात्वाचलत्सोऽपि । भ्रमंस्तनमासदत् ॥ धर्मकर्मानुसारेण । प्राप्तवान् स्वामिनं नि ॥ ४ ॥ तो मियो मुदितौ दोर्पा-माशिश्लिवतुरंजसा ॥ अंगरक्षधात्वा । मंत्री बाएणं च संदधे ॥ ४॥ व्याघ्रवृश्चिकसाणां । नतकेसरिदंतिनां ॥ रूपैः स नापितोऽत्यर्थ । मानसे न नयं दधौ ॥ ४ ॥ नरऽस्कंधदेशेऽस्ति । स्वयं नूतं मनोहरं ॥ पुंस्त्रियोमिथुनं प्रौढं । सर्वावयवसंयुतं ॥ ५० ॥ बारां मुक्तं ततस्तेन । तत्र नारोपयोधरे ॥ प्रार्बनूव सहसा ॐ । पयःश्रोतः सुपूरनृत् ॥ ५१ ॥ तत्पीतं मंत्रिणात्यर्थ । प्रीतोऽनूभूरिनिर्दिनैः ॥ स्वयमेव स्थितो उग्ध-प्रवाहः प्रवदन्नथ ॥ ५५ ॥ पीतदुग्धप्रमाणेन । सर्वं नूमिगतं धनं ॥ ज्ञक पइयतिस्म मंत्रीः । स्वादिन्यां प्रकटं यथा ॥ ५३ ॥ इत्थमंजनसिोऽनू-मंत्रीशो नाग्ययो- गतः ॥ सोत्साहस्तक्ष्नं सर्व-मतिचक्राम हेलया ॥ ५५ ॥ सांगरहो | श्रावस्त्यां पुरि साहसी ॥ पुरोपवनसंस्थश्च । केशी दृष्टो गणाधिपः॥ ५५ ॥ रत्नत्रयधरो धीमान् । ५॥ For Private and Personal Use Only
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy