SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥३५॥ पुरवासिनः ॥ नागाल्यं रश्रिकं चैव । समाइयागतोऽस्ति च ॥ २७ ॥ तेषामग्रेऽस्ति कश्रय- न । चरितं गृणुतैकदा ॥ रौहिणेयस्य प्रश्चात्तु । यूयमुञ्चलत धुतं ॥ २ ॥ रौहिणेयो निशम्याथ । देवीवाक्यान्यचिंतयत् ॥ अपीदं बुझिविज्ञानं । किमप्यन्नयमंत्रिणः ॥ ए | चौरराजश्चंचलश्च । लोकसंतापकारकः ॥ मादृशोऽपि यदि स्वर्ग । याता तदुर्गतौ हि कः॥३०॥ ख्यातानि यानि वीरेण । लक्षणानि दिवौकसां ॥ दृश्यते तानि नैतासु । देवीषु हि मनागपि ॥ ३१ ॥ आसां शुष्यति पुष्पाणि । पादौ च स्पृशतो भुवं । मेषोन्मेषं प्रकुर्वाते। लोचने चातिचंचले ॥ ३२ ॥ देवांगनाविमानादि । सर्व कृत्वापि कृत्रिमं ॥ज्ञातुं मम मनोवृत्ति। धृत्वानीतोऽहमत्र वै ॥ ३३ ॥ प्रदास्याम्यहमेतासा-मुत्तरं रम्यमद्य वै ॥ चिंतयित्वेत्युवाचार्य । देवदेवांगनाः प्रति ॥ ३५ ॥ वासो ममानवश्ये । पुरे राजगृहे सदा ॥ रौहिणेयानिधानस्य । प्रकृष्टव्यवहारिणः ॥ ३५ ॥ श्रीवीरजिनपार्थेऽनू-न्मम चेतः सदैव हि ॥ गमनं तत्र न प्राप्त-मंतरायेण केनचित् ॥ ३६ ।। संयमोपरि श्रान-तपस्तप्तं सुदुस्तपं ॥ पुनस्तस्मिन पुरे मंत्र्य-नयोऽनूत् श्रेणिकात्मजः ॥ ३० ॥ दत्तः कलंको मे तेन । व्यलीकः -स्तैन्यसं ॥३॥ For Private and Personal Use Only
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy