SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गोविणे- चरित्र र-मन्नयेनेति वाक्यतः॥ जना लोहखुरस्याश्रो-त्यापिताः शुल्कहतः ॥ ६॥ ते गत्वा । कंदराहारे । निखिलाः खिन्नमानसाः॥ रोहिएचपि रोदोच्चै-र्वीक्ष्य तांश्च समागतान ॥णा रौहिणेयप्रसूः स्थित्वा । रुदंती तानन्नाषत । ग्राम विहाय किं यूय-मायाता अत्र कंदरे॥ ॥ १॥ वाकप्रपंचं विधायेत्य-नयेन प्रहिता वयं ॥ समाकर्णय नो वाक्यं । मातरेकमयो हितं ॥ ७ ॥ मिलिष्यत्यवनीन -नवत्या यदि नंदनः ॥ तत्पालयिष्यति ग्रास-मन्यथा नैवधवः ।। ३ ।। तेषां वचांसि श्रुत्वेत्य-रुदत्सा रोहिणीपुनः॥ गृणतीति गुणान् नर्तुः। परासोः प्रौढया गिरा ॥ ४ ॥ त्वांविनेयं नवनार्या । निराधारा रटत्यहो । एकवारं स्वकीय त-दर्शनं देहि वल्लन ।। ७५ ॥ नूमौ पंचाननस्याद्य । कुरंगा विचरत्यहो ॥ नानवोऽद्य गता नानो-स्तमसः प्रसरोऽनवत् ॥ ७६ ॥ अद्यासने मृगपते-र्ददुः पारापताः पंद ॥ परेषां तस्कराणां य-- चनावसरोऽजनि ॥॥ गिरेर्मूले गुहा गुर्वी-राकलय्य स्वचेतसा ॥ प्रकटीनविता नर्तस्त्वां विना कोऽश्मिस्तके ॥७॥ दिवाप्यज्ञातमार्गाणां । निशीथेनवताविना ॥ दरीणां श्वा ॥१०॥ For Private and Personal Use Only
SR No.020609
Book TitleRohiney Charitram
Original Sutra AuthorN/A
AuthorDevmurti Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy