SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 APPENDIX II.--continnerd. R. From the Brahmatulyodlaharına; No. 298, Fol. 1, b). ब्रह्मसिद्धांततुल्योदाहरणं. प्रथमसांक पृष्ठे । श्लोक ६ यादी गुरुवरमतिशयवंतं श्रीमंतं हर्षरत्ननामानं ॥ करणकुतहलवृत्तिं नत्वा वक्ष्ये सयुक्तिकामेतां ॥ ७ ।। श्रीश्रीपतिविहितकेशवपद्धती द्वे ब्रह्मार्कशीघ्रखगसिद्धिमधो विवृत्य ।। माला च पर्वसाहिता बृहतीति तस्या सारस्य ताजिकधरो विवृती अनुद्यां [?] ॥ ८ ॥ - - S. From Dâmolare's Bhutatuly; No.349, F01. 1, 6. ___ भटतुल्यनामा करण ग्रन्थः प. १ पृ. १ पं. १. जयति भवलयेऽधिमेखले प्रथितकीतिरसी जनको गुरुः ॥ य इह मौट्यतमःप्रशमेशुमान् हृदि जनस्य हि चित्कनबोधने ।। १ ।। दामोदरः श्रीगुरुपद्मनाभपादारविंद शिरसा प्रणम्य ।। प्रत्यब्द शुद्वयार्यभटस्य तुल्य विदां मुदेऽहं करणं करोमि ॥२॥ गोदेवेंदु १३३९ विहीनशाकगुणिता वारादिका गुणाः स्वस्वक्षेपयुताश्च मध्यमरवी मेखा षा] दिगे स्युधू [६] वाः ॥ वारादि गुतोब्दपः स च भवेत् प्राध्यदशांततः शुद्धियूंनदिनावशेषघटिकायेनोनितात्स्यात् स्फुटाः ॥ ४ ॥ From Brahmalera's Kuranuprakasa ; No. 299. ब्रह्मच्युतत्रिनयनार्कशशांकभीमसौम्येज्यशुक्रशनिवागधिपान्गणेशं । नत्वाहमार्यभटशास्त्रसमं करोमि श्रीब्रह्मदेवगणक करणप्रकाशं ॥१॥ शाकः शक्रदशो १०९४ नितो रवि १२ गुणश्चैत्रादिमासान्वितो द्विस्थो दस्र २ हतो द्विराम ३२ सहितोधो भूपनंदै ९१६ र्हतः ।। लब्धोनो विहतः शिलीमुखरसै ६५ राप्ताधिमासैर्युतः खत्रि ३० नः सतिथिविधाकररसै ६२ र्युक्तस्ततोधः कृतः ।। For Private and Personal Use Only
SR No.020607
Book TitleReport On Search For Sanskrit MSS Year 1882 1883
Original Sutra AuthorN/A
AuthorR G Bhandarkar
PublisherGovernment Central Book Depot
Publication Year1884
Total Pages235
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy