SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विषयः ( प्रथममाननम् ) मङ्गलाचरणम् . ध्वनिभेदाः रसलक्षणम् रसभेदाः ... काव्यलक्षणम् काव्यभेदाः उत्तमोत्तमकाव्यलक्षणम् उत्तमकाव्यलक्षणम् मध्यमकाव्यलक्षणम्. अधमकाव्यलक्षणम् ... हासलक्षणम् भयलक्षणम् ... स्थायिभावाः रतिलक्षणम् शोकलक्षणम्.. निर्वेदलक्षणम् क्रोधलक्षणम् ... उत्साहलक्षणम् विस्मयलक्षणम्... ... जुगुप्सालक्षणम् विभावलक्षणम् ... अनुभावलक्षणम् व्यभिचारिलक्षणम् रसोदाहरणानि शृङ्गाररसः... ... ... ... ... ⠀⠀⠀⠀ ... विषयानुक्रमः । ... ... ... ... ... ⠀⠀⠀⠀⠀⠀⠀⠀⠀ ... ... www. kobatirth.org ... पृष्ठ १ ४ करुणः शान्तः विषय: संयोगशृङ्गारः विप्रलम्भशृङ्गारः.. २४ Acharya Shri Kailassagarsuri Gyanmandir ... ९ रौद्रः १७ | वीरः १९ १९ २१ २१ २९ | अद्भुतः ३० हास्य: ३१ ३२ | भयानकः ३२ | बीभत्सः ४४ ३२ | रसानां परस्परविरोधाविरोधनिर्णयः ४६ ३२ | शब्दगुणभेदाः ५५ ३२ श्लेषः ५६ ३२ प्रसादः ५६ ३२ समता ३३ माधुर्यम् ... ३३ ३३ दानवीरः... दयावीरः युद्धवीर : . धर्मवीरः पड्डुिधहास्यलक्षणानि उदारता ओजः कान्तिः For Private And Personal Use Only ... ... सुकुमारता अर्थव्यक्तिः ... ... ... ... ... ... पुढे ... ३४ ૨૪ ३५ ३५ ३६ ३७ ३७ ३९ ४० ४० ४२ ४३ ४३ ४४ ५६ ५६ ५७ ५७ २७ ७८ ५८
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy