SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । प्रथमस्य प्रथमेनैव द्वितीयस्य द्वितीयेनैवेत्यादि क्रमेण संबन्धे भवतीति योगार्थ एव लक्षणम् । यथा 'यौवनोद्गमनितान्तशङ्किता शीलशौर्यबलकान्तिलोभिताः । संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥' अत्र यौवनोद्गमनितान्तशङ्किताः संकुचन्ति, शौर्यबलकान्तिलोभिता विकसन्तीति प्रथमद्वितीयक्रिययोः क्रमेण प्रथमद्वितीयविशेषणावच्छिन्नेन कर्त्रान्वयः । स च शाब्दः । समासाभावेन शब्दानामप्यन्वयात् । भावसंधिवात्र प्रधानम् । यथा वा 'द्रुमपङ्कजविद्वांसः सर्वसंतोषपोपकाः । मुधैव हन्त हन्यन्ते कुठारहिमदुर्जनैः ||' इह दीपकानुप्राणकम् । यथा वा'वृन्दापितृगहनचरौ कुसुमायुधजननहननशक्तिधरौ । अरिशूललाञ्छितकरौ भीति में हरिहरौ हरताम् ॥' ४७७ इहोभयत्रार्थः । पूर्वं समासेन समासान्वयेऽवयवानामन्वयस्य पार्थिकत्वात् । इत्यादिरपरिमितोऽस्य विषयः । अथ क्रमेणान्वयबोधे किं नियामकम् । अत्र केचित् — “योग्यता ज्ञानमेव नियामकम् । तथाहि 'वृन्दापितृगहनचरौ' इत्यत्र हरौ श्मशानचारित्वस्य हरे वृन्दावनचारित्वस्य For Private And Personal Use Only - बाधितत्वादन्वयबोधाभावे हरौ नृन्दावनचारित्वस्य हरे श्मशानचारित्वस्य च योग्यत्वादन्वयबोधो जायमानः क्रमिकान्वयबोधः पर्यवस्यति । एवमन्यत्रापि” इत्याहुः । अन्ये तु – “योग्यताज्ञानस्य नियामकत्वे क्रमभङ्गस्य दोषता न स्यात् । 'कीर्तिप्रतापौ भातस्ते सूर्यचन्द्रमसाविव' इत्यादौ कीर्तौ चन्द्रसादृश्यस्य प्रतापे सूर्यसादृश्यस्य च व्युत्क्रमोक्तस्यापि योग्यतावशादेव प्रतीत्युपपत्तेः । नहि क्रमिकमेव योग्यम्, अपक्रममयोग्यम्, येन तव मुख्यार्थहतिः स्यात् । भवति चानुभवसिद्धा सा । त प्राग्वदाह - अथेति । संबन्धे सतीति शेषः । पूर्वतो विशेषमाह - इहेति । वृन्दा तदाख्यं वनम् । पितृगहनं श्मशानम् । अरिः सुदर्शनः । आर्थविषये शङ्कते - अथेति ।
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy