SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । ४९३ तु शुद्धम् । शान्तौ चिन्तायाः स्वरूपेणैव विपरीतत्वात् । यदि तु इष्टषिणी भ्रान्तत्वाभिव्यक्तेस्तुल्यत्वात्स्वतः सिद्धे इष्टे तदनुकूलाभासप्रयोगोऽपोष्टैषिकर्तृको विचित्रमित्युच्यते, लक्षणे च विपरीतपदस्थानेऽननुकूलपदं न्यस्यते तदा इदमप्युदाहरणम् । यथा 'विप्वद्रीचा भुवनमखिलं भासते यस्य धाना सर्वेषामप्यहमयमिति प्रत्ययालम्बनं यः । तं पृच्छन्ति स्वहृदयगतावेदिनो विष्णुमन्या नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥' अत्र जीवरूपेण सकललोकप्रत्यक्षसिद्धस्य परमेश्वरस्य प्रतिपत्त्यर्थं परान्प्रति प्रश्नोऽनुकूलभासः । मुख्यमनुकूलं तु स्वहृदयमेव । 'यत्साक्षादपरोक्षात्' इति वचनात् । न च कारणाननुरूपं कार्यमिति विषमभेदोऽयं वाच्यः । विषमे पुरुषकृतेरनपेक्षणात् । कार्यकारणगुणवैलक्षण्येनैव तद्भेदनिरूपणाच्च । इति रसगङ्गाधरे विचित्रालंकारप्रकरणम् । अथाधिकालंकारः-- आधाराधेययोरन्यतरस्यातिविस्तृतत्वसिद्धिफलकमितरस्यातिन्यूनत्वकल्पनमधिकम् । यथा'लोकानां विपदं धुनोषि तनुषे संपत्तिमत्युत्कटा मित्यल्पेतरजल्पितै डधियां भूपाल मा गा मदम् । यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डसद्मोदरे पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥' अत्र ब्रह्माण्डस्यातिसूक्ष्मत्वकल्पनेन कीर्तेराधेयायाः परममहत्त्वं फलितम् । तेन च व्याजस्तुतिः परिपोप्यते । 'गिरामविषयो राजन्विस्तारस्तव चेतसः। सावकाशतया यत्र शेते विश्वाश्रयो हरिः ॥' विचित्राधिकालंकारौ स्पष्टौ। For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy