SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। साधनवस्तुप्राप्तिः परस्य सुखसाधनवस्तुप्राप्तिर्दुःखसाधनवस्तुनाशश्चेति त्रिविधम् । स्वस्येष्टाप्राप्तिस्तु गणितेति नानिष्टे गण्यते । तेनानिष्टप्राप्तिघटिते भेद येऽपि त्रैविध्यम् । दिड्मात्रं तूपदर्श्यते-उदाहरणम्___ 'दूरीकर्तुं प्रियं बाला पझेनाताडयद्रुषा । स बाणेन हतस्तेन तामाशु परिषस्वजे ॥' अत्र प्रियदूरीकरणरूपेष्टार्थ प्रयुक्तेन पद्मताडनरूपेण कारणेन प्रियदूरीकरणं तु दुरापास्तम्, प्रत्युत तत्कर्तृकपरिप्वङ्गरूपानिष्टस्योत्पत्तिः । यथा वा 'खञ्जनदशा निकुञ्ज गतवत्या गां गवेषयितुम् । अपहारिताः समस्ता गावो हरिवदनपङ्कजालोकात् ॥' पूर्वोदाहरणे वास्तमेवानिष्टम् इह तु सकलेन्द्रियहरणं यद्यपि लोकेऽनिष्टप्रायमेव। तथापितत्पुरस्कारेणेह चमत्कृतिराहित्यागोहरणपुरस्कारेणैव चमत्कारात् । श्लेषमूलकाभेदाध्यवसाने सकलसुरभिहरणरूपानिष्टात्मना स्थितं तदिति विशेषः । गवेष्यमाणगवीरूपेष्टाप्राप्तेरनुक्तत्वात्केवलानिष्टप्राप्तेरिदमुदाहरणम्, पूर्व तूभयस्येति विशेषो न वाच्यः। समस्तगवीहरणेन सामान्येन गवेप्यमाणाया अपि गोरपहारस्य प्रत्ययात् । ___ एवमिष्टाप्राप्त्यनिष्टप्राप्त्युभयकता संसर्गस्याननुरूपता सामान्येनोक्ता । पूर्वोक्तचतुर्भेदाया इष्टाप्राप्तेः पूर्वोक्तत्रिभेदेनानिष्टेन संसृष्टावियमेव द्वादशविधा । तत्र स्वस्य सुखसाधनवस्त्वप्राप्तिदुःखसाधनवस्तुप्राप्तिरूप उभयभेदस्तावदुदाहृतः । स्वस्य दुःखसाधनवस्त्वनिवृत्तिदुःखान्तरसाधनावाप्तिरूपद्वयं यथा 'रूपारुचिं निरसितुं रसयन्त्या हरिमुखेन्दुलावण्यम् । सुदृशः शिव शिव सकले जाता सकले वरे जगत्यरुचिः ॥' अत्र यद्यपि ब्रह्मदर्शनोत्तरं जातायामपि जगति वैराग्यलक्षणायामरुचौ भगवद्वदनलावण्यदर्शनाद्रूपारुचिविलक्षणा या काचित्सा निवृत्तैवेति वक्तुं शक्यते, तथापि जगदरुचित्वेन सकलारुचीनामभेदाध्यवसायाद्रूपा For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy