SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। ४१७ आद्या यथा'उर्वी शासति मय्युपद्रवलवः कस्यापि न स्यादिति प्रौढं व्याहरतो वचस्तव कथं देव प्रतीपो वयम् । प्रत्यक्ष भवतो विपक्षनिवहै-मुत्पतद्भिः क्रुधा याष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ।।" अत्र राजवर्णनप्रस्तावे निन्दा बाधिता स्तुतौ पर्यवस्यति । द्वितीया यथा'किमहं वदामि खल दिव्यमते गुणपक्षपातमभितो भवतः । गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्मरसि ।' अत्र दुश्चरितोत्कीर्तनप्रस्ताव स्तुतिस्तथाभूता निन्दायाम् । अत्र चैक एवार्थः केनचिदाकारेणादौ स्तुतेनिन्दाया वा विषयो भूत्वा प्रकरणादिमहिना प्रकारान्तरेण निन्दायाः स्तुतेर्वा विषयो भवति । तत्र यावानंशो बाधितस्तावानेवान्यथात्वेन पर्यवस्यति । अंशान्तरं तु स्वभावेनैवावतिष्ठते । इयं चालंकारान्तरसंकीर्णा यथा 'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता __स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना । क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ॥' अत्र चापप्रतापस्य समासोक्त्या विटधौरेयव्यवहाराश्रयत्वप्रतीतिः । तन्मूला च निन्दा स्तुतौ पर्यवस्यति । यथा वा'अये राजन्नाकर्णय कुतुकमाकर्णनयन स्फुरन्ती हस्ताम्भोरुहि तव कृपाणी रणमुखे । धिता निन्दायां पर्यवस्यति । अत्र च उभयत्र च । प्रकारान्तरेणेति । वस्तुमाहा. त्म्यादेतद्धटकपदानां लक्षणया आक्षेपाद्वेत्यर्थः । तावानेवान्यथात्वेनेति । तत्र च लक्षणैव । एवं च स्तुतेर्लक्ष्यत्वात्तामादाय ध्वनित्वम् । लक्षणाया: प्रयोजनीभूतः स्तु. त्यतिशयादिः । व्यङ्ग्यमादाय ध्वनित्वे इष्टापत्तिरेव। एवं च 'उपकृतं बहु नाम-' इत्या For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy