SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९० काव्यमाला। भूवासिगणनायां पुनर्गण्यते तथेहापीति न कश्चिद्दोषः । अन्यथा प्राचां काव्यलिङ्गमप्यलंकारो न स्यात्। तस्यापि निहेतुरूपदोषाभावात्मकत्वात् । 'द्विजराज कलाधार विश्वतापनिवारण । कथं मामबलां क्रूरैः करैर्दहसि निर्दय ॥' इत्यादौ विशेषणाधिक्याब्यङ्गयाधिक्ये चमत्काराधिक्यम् । अयं च वाच्यसिद्ध्यङ्गव्यङ्गयगर्भत्वेनोपस्कारकव्यङ्गयगर्भत्वेन द्विधाभवन् व्यङ्गयस्य वाच्यायमानत्वतद्विपर्ययाभ्यां चतुर्धा । आद्यो यथा'विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम् । कृपातरङ्गाकुल मन्मनोमृगो विगाढुमीश त्वयि गाढमीहते ॥ अत्र गाहनसिद्ध्यङ्गं कृपेत्यादेः समुद्ररूपं व्यङ्गयं वाच्यायमानम् । द्वितीयो यथा-- 'खर्वीकतेन्द्रगर्व त्वरया चक्रेण भिन्ननक्रमुख । लीलात्तकोलमूतॆ मामुद्वर्तुं कथं न शक्तोऽसि ॥ अत्र गोवर्धनगजेन्द्रवसुंधराणामुद्वारो वाच्यतास्पर्शशून्य एवोपालम्भसिद्ध्यङ्गम् । तृतीयस्तु 'धृतशाङ्गदारिनन्दक' इत्यत्र, चतुर्थः 'वीचिक्षालितकालियाहितपदे' इत्यत्र च बोध्यः । इति रसगङ्गाधरे परिकरालंकारप्रकरणम् । अथ श्लेषःश्रुत्यैकयानेकार्थप्रतिपादनं श्लेषः । तच्च द्वेधा । अनेकधर्मपुरस्कारेणैकधर्मपुरस्कारेण च । आद्यं द्वेधा । विपक्षे बाधकमप्याह-अन्यथेति । एवं सत्यपि तस्य तत्त्वानहोकार इत्यर्थः । अत एवापिः प्रयुक्तः । अनेकविशेषणानां साभिप्रायले उदाहरति--द्विजेति । चन्द्रं प्रत्युक्तिरियम् । परिकरस्य भेदमाह-अयं चेति । कोलेति । वराहेत्यर्थः । वाच्यतास्पर्शति । वाच्यायमानतेत्यर्थः । अत एव स्पर्शपदसार्थक्यम् । तद्गमकाभावात्तस्य गूढत्वमिति भावः ।। इति रसगङ्गाधरमर्मप्रकाशे परिकरप्रकरणम् ।। श्लेषं लक्षयति-अथेति । तत्र आद्यभेदयोर्मध्ये । अत्र एषां भेदानां मध्ये । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy