________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
३२९
यदि तु 'तपसा नाल्पेन शक्यते लब्धुम्' इत्याख्यातान्तं क्रियते तदा लिङ्गभेदो न दूषणम् । एवमजहल्लिङ्गनामार्थस्य सत्तावपि न दोषः । यथा—'फलमतिशयितं तपस्यायाः' इति चतुर्थचरणनिर्माणे । एवं पुरुषस्यैकरूप्याभावे दोषः । यथा
'दिवि सूर्यो भुवि त्वं च पाताले पन्नगाग्रणीः । दिक्षु दिक्पालवर्गश्च राजपुंगव राजते ॥'
यदि त्वमित्यत्र भवानिति क्रियते तदा न दोषः । एवं कालभेदेऽप्युह्यम् । एतेन -
सङ्गामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरमला कीर्त्या च लोकत्रयम् ॥' इति प्राचीनानां पद्यं दीपकांशेऽपि सदोषमेव ।
इति रसगङ्गाधरे दीपकप्रकरणम् ।
अथ प्रतिवस्तूपमा
तत्र तावत्सादृश्यस्य यत्र चमत्कारिता तत्रोपमेत्युक्तम् । तस्यां च साधारणधर्मस्य सर्वेऽपि प्रकारा यथासंभव निरूपिताः । सादृश्योपस्कृतस्य वस्त्वन्तरस्य चमत्कारितायां भेदाभेदान्यतरप्रधाना अन्येऽलंकाराश्च । तेष्वपि साधारणधर्माणां यथावसरं यथासंभवं च स्थितिः प्रदर्शितैव । इदानीं वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मोत्थापितावाक्यार्थगता प्रतिवस्तूपमा निरूप्यते । न चास्या वाक्यार्थगतत्वेनैवोपमातो भेद इति भ्रमित
नामार्थो धर्मः । स च जहलिङ्ग: । तस्य सर्वलिङ्गत्वात् । न दूषणमिति । तस्य तत्रान्वय संभवादिति भावः । एवमग्रेऽपि बोध्यम् । एवमुक्तप्रकारेण । एवं लिङ्गभेददोघवत् । एवमुक्तप्रकारेण । अन्यांशेऽपि दोषस्य प्रागुक्तत्वादाह - अपीति ॥ इति रसगङ्गाधर मर्मप्रकाशे दीपकम् ॥
प्रतिवस्तूपमां निरूपयति — अथेति । अथात्र विशेषं वक्तुं प्रागुक्तं सर्व संग्रहेणानुवदति - तत्रेति । निरूपणीयायां तस्यामित्यर्थः । अलंकाराश्चेति । निरूपिता
४२
For Private And Personal Use Only