SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४४ www. kobatirth.org काव्यमाला | उपचरितो यथा 'अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् । अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका | ' अत्रामृतरूपके विषये वचस्युपचरितो मधुरिमातिशयः शब्देनोपात्तः । अम्बुनिध्यादिरूपके च गाम्भीर्याद्यनुपात्तम् । केवलशब्दात्मको यथा एवम् -------- Acharya Shri Kailassagarsuri Gyanmandir 'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि । शरीरिणां शरीराणि कमलानि न संशयः ॥' अत्र सरोगशब्दादिरूपात्त एव प्रतीयते न लुप्तः । आद्यो ह्यभनो द्वितीयस्तु भनः । अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम् । यथा 'पञ्चशाखः प्रभो यस्ते शाखा सुरतरोरसौ । अन्यथानेन पूर्यन्ते कथं सर्वमनोरथाः ॥' 'प्राणशविरहक्कान्तः कपोलस्तव सुन्दरि । मनोभवव्याधिमत्त्वान्मृगाङ्कः खलु निर्मलः ॥' इह श्लेषेण रसचन्द्रयोः कपोले ताद्रूप्यप्रत्ययाद्विरूपकं निरवयवम् । हेतुस्तु त्रिषुष्टि एव । एवमन्येऽपि प्रकारा ज्ञेयाः । इत्यादाविति भावः । चन्दिरेति । चन्द्रेत्यर्थः । उपेति । वस्तुतो मधुरिमातिशयस्य तत्रासत्त्वात् । एवमग्रेऽपि । अनुपात्तमिति । उपचरितमिति शेषः । अङ्कितानीति । व्याख्यातमिदम् । उपान्त एवेति । एवं चैक एवं भेदोऽस्य । तदाह - लुप्त इति । अनुपात्त इत्यर्थः । अभग्नः पदावान्तरभङ्गशून्यः । भग्नस्तयुक्तः । अस्य भेदान्तरमाहअयमेवेति । केवलशब्दात्मक एवेत्यर्थः । यथेति । राजानं प्रत्युक्तिः । हे राजन्, ते पश्चशाखः पञ्चाङ्गुलिर्हस्तोऽसौ कल्पवृक्षस्य शाखैवेत्यर्थः । मृगाङ्कः श्लेषेण चन्द्रो रसविशेषश्च । तदाह - इहेति । निरवयवमिति । मिथोऽवयवावयविभावाभावादिति भावः । हेतुर्मनोभवेत्यादि बोध्यः । त्रिषु उपमानद्वये उपमेये चेत्यर्थः । श्लिष्ट एवेति । मनसिजातमदन संबन्धिविशिष्टाधिमत्त्वं दयितायां मनोभवव्याधिरूपक्षयमन्थकत्वं ( 2 ) For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy