________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
रोमणित्वादि विशेषणश्रवणविशिष्टप्रफुल्लविलोचनत्वेन मदुपभोग्यत्वलक्षणविभावाभिव्यक्तिद्वारा हर्षभावोऽभिव्यज्यते । तत्र द्वारीभूतविभावाभिव्यक्तिमादाय काव्यप्रकाशग्रन्थसंगतिः । न च भावध्वनेः संलक्ष्यक्रमत्वापत्तिः, द्वारस्य संलक्ष्यक्रमत्वादिति वाच्यम् । इष्टापत्तेः । न चापसिद्वान्तः । तस्य प्रागेवोद्वारात् ।
'मृद्दीका रसिता सिता समशिता स्फीतं निपीतं पयः ___ स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः । तत्त्वं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता
कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥' । अत्र निकृष्टजीवसंबोध्यकपरिदृश्यमानस्थूलदेहेन्द्रियादिचेतनाचेतनसंघातात्मकास्मत्पदवोध्यकर्तृकत्रश्नविषयेणार्थेन वस्तुना तथाभूतेन भगवन्नानोऽनेकजन्मत्तान्ताध्यक्षीकरणकारणयोगसिद्धिविशेषतादात्म्याध्यवसायरूपातिशयोक्तिय॑ज्यते । अथ प्रश्नविषयस्यात्र नानाजन्मगतष्टत्तान्तरूपतया तज्ज्ञं प्रत्येव प्रष्टुमौचित्येनानभिज्ञं स्वजीवं प्रति प्रष्टुमयोग्यत्वात्प्रश्नान्यथानुपपत्त्या आक्षिप्ता वाच्यसिद्धयङ्गत्वेन गुणीभूतव्यङ्गयरूपा वा प्रागुक्तातिशयोक्तिरिह कथं ध्वनिव्यपदेशहेतुः स्यात् । इत्थमेव च 'तदप्राप्तिमहादुःख-' इत्यत्राप्यतिशयोक्तेरापत्तिविषयत्वं गुणीभूतयस्तादृशपरिफुल्लविलोचनीत्वरूपो धर्मस्तेने न्यर्थः । तस्यैकपदाबोध्यत्वादर्थवशप्रापितेत्यु. क्तम् । विभावेति। हर्षभावविभावेत्यर्थः । भावध्वनेहर्षभावध्वनेः । द्वारस्य तद्विनाभावाभिव्यक्तिरूपस्य । तस्यति । अपसिद्धान्तत्वस्येत्यर्थः । तथा च सिद्धान्त एवायमिति भावः । मृद्वीति । स्वतः संभविवस्तुनालंकारध्वनिर्यथेत्यादिः । मृद्वीका द्राक्षा । सिता खण्डं शर्करा । स्वर्यातेन स्वर्ग प्रति गतेन । अपे: समुच्चेयमाह -रम्भेति । भूयः पुनः । अयं सांप्रतमनुभयमानः । निकृष्टेति । परिदृश्यमानैतच्छरीरादि पृथकृतेत्यर्थः । तत्त्वं च तस्य भवता मदीयेत्याभ्यामाविष्कृतम् । अर्थेन मधुरिमोद्गारलक्षणरूपेण तथाभतेन स्वत: संभविना । नाम्न इत्यस्य तादात्म्याध्यवसायेत्यत्रान्वयः । अनेकजन्मस्ववृत्तान्तप्रत्यक्षीकरणे कारणभतो यो योगाभ्यासजन्यसिद्धिविशेष इत्यर्थः । अर्थापत्तेर्मानान्तरत्वाभावादाह-वाच्येति । तदेति । 'तंदप्राप्तिमहादुःखविलीनाशे.
१. श्लोकद्वयं विष्णुपुराणे पञ्चमांशे त्रयोदशेऽध्याये (२१।२२) वर्तते. उदाहृतं च काव्यप्रकाशे चतुर्थोल्लासे.
For Private And Personal Use Only