SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। _१२५ सार्थक्यात् । परमात्मनस्तु सर्वगस्य व्यावाभावात्तदुक्तिवैयर्थ्यापत्तेः । एवं 'वैकुण्ठे हरिर्वसति' इत्यत्रापि बोध्यम् । एकत्रार्थान्तरोपग्रहेऽधिकरणोक्तिवैयर्थ्यम्, अपरत्र तु तदधिकरणत्वाप्रसिद्धिरिति विशेषः । कालो दिवसादिः। 'चित्रभानुर्दिने भाति' इत्यादौ चित्रभान्वादिपदानां सूर्यादिषु । एवं 'चातुर्मास्ये हरिः शेते'। व्यक्तिः स्त्रीपुंनपुंसकलिङ्गानि । यथा-'मित्रो भाति', 'मित्रं भाति' इत्यत्र मित्रशब्दस्य पुनपुंसके सुहृत्सूर्ययोः । एवं 'नभो भाति', 'नभा भाति' इत्यत्रापि । स्वर उदात्तादिः। यथा-'इन्द्रशत्रुः' इत्यत्र समासान्तोदात्तत्वमिन्द्रशत्रुशब्दस्येन्द्रस्य शत्रौ । पूर्वपदप्रकृतिस्वरप्राप्तमायुदात्तत्वं विन्द्रशत्रुके । आदिना भयादिपरिग्रहः । यथा-'ए।हमेत्तत्थणिआ' इत्यादौ । इहार्थसामौचितीनामुदाहरणेषु चतुर्थ्यायैस्तृतीयाद्यैरर्थसामर्थ्येन च बोध्यमानकार्यकारणभाव एव नियामकः । न तु वस्त्वन्तरम् । बोधकवैचिघ्याच्च नियामकस्य वैचित्र्येणोक्तिः प्राचाम् । वस्तुतस्तु संयोगादीनामान्तरसाधारणत्वे नानार्थशब्दस्यार्थविशेषे शक्तः संकोच एव न संभवति । नियामकानामसंकुचितत्वात् । अथ प्रसिद्धत्वादिना तेषामसाधारणताबुद्धिर्य अधिकरणोक्तीत्यर्थः । एकत्र आये । अर्थान्तरेति । परमात्मवानरादीत्यर्थः । आदिभ्यां रात्रिवत्यादि परिग्रहः । शेते इत्यस्येत्यत्रापि बोध्यमिति शेषः । पुनपंसके पंन. पुंसकत्वे । सुहृत्सूर्ययोरिति । सूर्यसुहृदोरिति क्रमो बोध्यः । पाठ एव वेत्थम् । नभाः श्रावणः । एद्दहेति । 'एहमेत्तत्यणिआ एद्द हमेत्तेहिं अच्छिवत्तेहिं । एद्दहमेत्तावत्था एद्दहमेत्तोहैं दिअएहि ॥' 'एतावन्मात्रस्तनिका एतावन्मात्रैर क्षिपत्रैः । एतावन्मात्रावस्था एतावन्मात्रैदिवसः ॥' [इति च्छाया ।] अर्थसामर्थ्येन अर्थयोग्यतया । यथासंख्यमन्वयः । बोधकवैचित्र्येऽपि पदार्थयोर्यः कार्यकारणभावस्तद्बोधकेत्यर्थः । नियामकस्य अर्थादेः । वैचित्र्येण भेदेन । प्राचामिति सूचितामरुचिमाह-वस्तुत. स्त्विति । साधारणत्वे सतीति शेषः । स्वारसिकत्वाभावादाह-यथाकथंचिदिति । प्रागुक्तरीत्यार्थीदीनामसंग्रहादाह-प्रायश इति। तेषामप्यन्तर्भावसंभवा. For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy