SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह MEDI www.kobatirth.org अथाsप्राक्षीत्प्रयां सिंहो, रहः कान्ते ! बटुः स च । दुःखान्यनुभवन्नस्ति वराको विधिसन्निधौ ॥ ५२८ ॥ पश्चात्कर्णौषधीलाभ,--मुख्योदन्तनिवेदनम् । देव्या- सव्यासनश्चक्रे, स मुदा स्वामिनः पुरः ।। ५२६ ।। किञ्च कुर्वता विश्वनिर्माणं, विधिना दुष्टबुद्धिना । प्रतिपक्षयुतं वस्तु, चक्रे क्ष्वेडसुधादिवत् ।। ५३० ।। देवी दध्यावसौ राजा, रत्नवत्यां पराङ्मुखः । निष्प्रेमातो भवेदेषोऽपवादो मे जगत्त्रये ।। ५३१ ॥ कूट कोटि युताऽप्येषा, सापराधाऽनुशष्टिभाग। तथापि ह्य पकर्त्तव्यं मया रत्नवतीं प्रति ।। ५३२ ।। यत उक्तम् उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः, स साधुः साधुरुच्यते ।। ५३३ ॥ ततः कदाचिदानन्द, - मये रहसि भूपतौ । स्ववरं प्रार्थयामास, प्राग्दत्तं कमलावती ॥ ५३४ ॥ अथोऽ चे कुमरो देवि !, यत्तुभ्यं रोचतेतराम् । तच्चं कथय यत्स्वैरं यथा यच्छामि तद्वरम् ।। ५३५ ।। यद्येवं तावदीश! त्वं, समदृष्टचा विलोकय । मामेनां च यतस्ते मे कीर्त्तिर्विश्वे विजृम्भते ।। ५३६ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir & MAHARANAEHA चरित्रम् ॥ ५३ ॥
SR No.020599
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorSomgani Muni
PublisherSomgani Muni
Publication Year
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy