SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् ओमित्युक्त्वा द्विजोऽवादीत, सस्नेहं कुमरं प्रति । भो ! त्वया किं समारेभे, नीचान्नीच जनोचितम् ॥ ४६५॥ अन्यच्च श्रीचक्रपुरा,-त्प्रस्थाने किमवादि माम् ? । यदहं कृतकृत्यस्त्वा,--मत्र मोक्ष्ये पुनर्द्विजः॥ ४६६॥ विप्रःदेव्यलीककलङ्का घातात्, कथं शुध्यति पाप्मनः । मलाविलं कथं वासो, मलिम्ना कज्जलाम्बुना ॥ ४६७ ॥ कुमरःमृताऽपि कमलवती, मयाऽनुगमनेन भोः !। प्राप्यत इति बुद्धिस्ते, जाड्यमेव व्यनत्य हो । ॥ ४६८॥ द्विजःस्वस्वकर्मेरितः प्राणी, वम्भ्रमीति निरन्तरम् । संसारे चतुरशीति,-लक्षसङ्ख्यासु योनिषु ॥ ४६६ ॥ किश्च--- सगुणं निर्गुणं वापि, कार्यजातं वितन्वता । विवेकिंना परिणति,-वधार्या प्रयत्नतः॥ ५००॥ ॥४६॥ For Private and Personal Use Only
SR No.020599
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorSomgani Muni
PublisherSomgani Muni
Publication Year
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy