SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् यतःशीलं सर्वगुणाधानं, शीलं दुर्गतिवारणम् । शीलं शाश्वतसौख्यस्य, कारणं गात्रभूषणम् ॥ ४१५ ॥ शीलं निधानं गुणरत्नराशेः, शीलं हि मूलं सुकृतद्रुमस्य । शीलं सदाचारविचारहेतुः, शीलं भवोत्तारणसारसेतुः ॥ ४१६ ॥ शीलप्रभावाद्विकरालकालो,-न्यालोऽपि पुष्पस्त्रजति प्रगन्धी। क्ष्वेडं च पीयषति नीरराशि, गोपादति क्षीरति वीतहोत्रा ॥४१७ ॥ ततः स्वशीलरक्षार्थ, भूत्वा पुरुषवेषतः । तस्थौ पाडलिपुरतो,-ऽपाच्या चक्रपुरोत्तमे ॥ ४१८॥ विभ्रती पुष्पबटुता, चक्रभृद्द वतालये, । श्रीमती कमलवती, मृगाक्षी कमलानना ॥ ४१६ ॥ युग्मम् ॥ इतश्चागत्य सुभगो,---नत्वा कुमरमब्रवीत् । देवीपरित्यागकथां, सकलां च सगद्गदम् ॥ ४२० ॥ ततोऽपगतमन्त्रस्य, तन्त्रस्यापि प्रभावतः । कुमारः कुरुते पश्चा,---त्तापं सन्तापदीपकम् ॥ ४२१ ॥ सा जीवति किमद्यापि, मिध्यादोषेण दूषिता । मया पापात्मना देवी, किं गता पितृमन्दिरे ॥ ४२२ ॥ ॥४१॥ For Private and Personal Use Only
SR No.020599
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorSomgani Muni
PublisherSomgani Muni
Publication Year
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy