SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह www.kobatirth.org हृदनिर्वाणकरणं, किं किरोति महीपतिः । किं वा केनापि दुष्टेना, — ऽदृष्टेन छलितो नृपः ॥ ३६४ ॥ युग्मम्।। एवं विचिन्तयन्ती सा पाडलीखण्ड सीमनि । समेत्य तं प्रति प्राह, निवर्त्तयत्वितो भवान् ।। ३६५ ॥ तेऽमी तुङ्गा, हि तरख, - इदं तत्पाडलीपुरम् । स्वयमेवेतः प्रयास्यामि, छललेशोऽपि नैव ते ।। ३६६ ॥ ततो देन्याः पादपद्म ं, प्रणम्य विनयेन सः । साक्षाल्लक्षम्यवतारे ! त्वं, क्षमस्वागः क्षितिप्रथे ? ।। ३६७ ॥ मया परवशेनैव, चण्डालोचितकर्मणि । प्रवृत्तं पाप्मना यस्माद्, राज्ञामाज्ञा बलीयसी ॥ ३६८ ॥ सोचे सत्पुरुष ? तब को दोषो राजशासनम् । साधयतो यतो भृत्य - वृत्तिव्यापारशालिनः ।। ३६६ ॥ मद्वचसा त्वया वाच्यं, राज्ञोऽग्रे भो भुवःप्रभो ? । आवयोः कुलसम्पन्न, – स्नेहयो रेकचित्तयोः ॥ ४०० ॥ आबालकालतोऽन्योन्य, – रिरंसापरवश्ययोः । त्वया कस्योचितं चक्रे, क्रूरकर्मेति साम्प्रतम् ॥ ४०१ ॥ ततोऽश्रुपातेन भ्रुवं सिञ्चन्तीं तां मुमोच सः । कस्मिंश्वित्पादपाभ्यर्णे, रथादुत्तार्य वर्यतः ॥ ४०२ ॥ स जोत्कारं विधायोश्च', – वले सा तरोस्तले । स्थिता प्रलापं देवाना, —मुपालम्भांश्च तन्वती ॥ ४०३ ॥ चिन्तयन्ती स्वापराधान्, सा पाणिग्रहणादितः । इत्यादिकल्पनाजाल - परा, तस्थावधोमुखी ॥ ४०४ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चरित्रम् ॥ ३६ ॥
SR No.020599
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorSomgani Muni
PublisherSomgani Muni
Publication Year
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy