SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir HASHA श्रीरणसिंह H | चरित्रम् इतश्चोदय शैलस्य, चलालम्ब्यभवद्रविः । तयोः करुणयेव स्वान्, करान् वितनुते दिवि ॥ ३२६ ॥ गोसे केनापि पुसोक्तं, रणसिंहान्तिके मया । ददृशे नव्यनेपथ्या, नवोढा कमलावती ॥ ३३० ॥ तमाकर्ण्य नृपो भीमो, भृकुटी भीषणाननः । महाकोपारुणः कम्प,-कायः प्रस्फुरिताधरः ॥ ३३१ ॥ अनुगः सहस्रसङ्ख्यैः , पतदभ्रधरैर्भटैः। मरुत्पथं बधिरयन्, रणतूर्यरवोत्करैः ॥ ३३२ ॥ जयकुञ्जरमारूढो, भीमेन्द्रो हस्तिमल्लवत् । सिंहसैन्यं विनिर्जेतु,--माजगाम रणाङ्गणम् ॥ ३३३ ॥ भूपः कमलसेनोऽपि, शतपोवादिसद्भटैः। दुरिवारणगणैः, संनयागान्महीपतिः ॥ ३३४ ॥ सिंहवद् रणसिंहोऽपि, साहसैकमहानिधिः । सञ्जीकृतमहासेनो,-ऽभ्यधावद् भीमभूधवम् ॥ ३३५ ॥ स्वस्वस्वामिश्रियं जैत्री, काक्षतोः सैन्ययोद्धयोः । भटानां समरारम्भः, प्रावर्तत परस्परम् ॥ ३३६ ॥ मदोद्ध रैमत्तमतङ्गजोत्करैः, समं गजानां तुरगैश्च वाजिनाम् । भटैर्भटानां रथिनां रथस्थितैः, पुंभिर्धनुष्मन्निकरधनुष्मताम् ॥ ३३७ ॥ कुन्ताहता यत्र पतन्ति कुञ्जराः, खगैर्विभिन्नास्तुरगा स्तरस्विनः । प्रादुर्बभूवोल्वणरक्तवाहिनी, नानाविहङ्गावलिसकुला तदा ॥ ३३८ ॥ ॥ ३३॥ For Private and Personal Use Only
SR No.020599
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorSomgani Muni
PublisherSomgani Muni
Publication Year
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy