SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह JPREX EXARTENDENCED HE www.kobatirth.org तावत्सुलक्षणं तस्य, दक्षिणाक्षमपोस्कुरीत । तदाऽमन्यत कोऽप्यत्र, मिलिष्यति मम प्रियः ।। २११ ॥ यक्षराजप्रसादेन, किं किं न स्यात्समी हितम् ? । प्राग्जन्मार्जितपुण्यस्या, --थवा मे सत्फलं समम् ।। २१२ ॥ इतः पाडलिखण्डस्य, स्वामी कनकसेनराट् । तत्सुता कमलवन्यासीत्, सल्लावण्य गुणालया ॥। २१३ ।। पञ्चवर्णसुगन्धीनि पुष्पाण्यादाय सा तदा । दासी सुमङ्गलाजुष्टा, समागाद् यक्षमर्चितुम् ॥ २१४ ॥ कुमारो नेत्रपत्रेण, तां विलोक्य व्यचिन्तयत् । किं लक्ष्मीः १ पार्वती किं वा १, किं वा सरस्वती सती १ ॥ २१५ ॥ तदङ्ग ेऽनङ्ग बाणा हि, नाभिन्दन् कोमलेमले । अस्याः कटाक्षवाणास्तु, भेदं वज्राशये ययुः ॥ २१६ ॥ असावस्मन्मान मत्त, --- मतङ्गजनियन्त्रणे । वारयत्यथ विषयाऽहेर्नागदमनीयति ॥ २९७ ॥ कथञ्चित्प्रेक्षितो दिष्टया, कुमारः शिष्टया तया । मानव्यपि विलोक्यैनं पिवन्त्यनिमिषाऽभवत् ॥ २१८ ॥ परस्परानुरागेणा, --नुविद्धौ तौ बभूवतुः । क्षीरनोरसमस्नेहः, प्रादुर्भूतस्तदा तयोः ॥ २१६ ॥ ततोऽर्चयित्वा त यक्ष, प्रार्थयामास साञ्जसम् । नान्यं कान्तं समीयेऽहं तद्वारस्थं नरं विना ॥ २२० ॥ मयापि पूर्वमेतस्य, कन्या सम्पत् समर्पिते । वरोऽस्तु तेऽप्यसौ यक्ष, - इति तस्यै वरं ददौ ॥ २२१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir RRAM NARR चरित्रम् ॥ २२ ॥
SR No.020599
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorSomgani Muni
PublisherSomgani Muni
Publication Year
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy