SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह TEEEEEEEEEEEEEMEN www.kobatirth.org प्रतिलाभ्य मुनी यावद् भक्ताद्य भक्तिपूर्वकम् । उपविष्टः पुनर्भोक्त तावत्पुनरुपागशम् ॥१०६ ॥ अध्वान्तं क्लिन्नगात्रं, जरया जर्जरीकृतम् । साधुयग्मं विहायार्यो भक्त भक्तिभरान्वितः ॥ १०७॥ हृदि दध्यौ गते तस्मि - स्तौ चारणमुनीश्वरौ । मोहध्वान्तदिवानाथौ, क्वापि पश्यामि साम्प्रतम् ॥ १०८ ॥ भक्तशेषं विशेषेण, ताभ्यां यच्छामि तर्यहम् । फलं लामि दुरापस्य हं हो ! मानवजन्मनः ॥ १०६ ॥ तृतीयवारमपि श्रद्धा, - भरैः सर्वाशनं मुनेः । ददे अतः सुकृतव्यूहः, सिंहेन समुपापात ॥ ११० ॥ यतः प्रोक्तम् सर्वोत्तमं पात्रमधीश्वरौघः, पात्रं द्वितीयं मुनयो गुणाढ्याः । तृतीयकं पात्रमणुव्रतस्था, स्तुयं तु सम्यक्त्वगुणैकधर्त्ता ॥ १११ ॥ चत्वार्येतानि पात्राणि, प्रोक्तानि परमेश्वरैः । तेषां सद्दानश्रद्धाने, अर्हच्छासन - भासनम् ॥१९२॥ धर्माराधनसामग्री, शुद्धो भावः शुभोदयः । पात्रयोगो महत्पुण्यो, दयैः प्राणिभिराप्यते ॥ ११३॥ स्थैर्य संवीक्ष्य निस्सीमं, तस्याभिग्रह संग्रहे । प्रत्यक्षीभूय यक्षेशश्चलत्कुण्डलयामलः ॥११४॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चरित्रम् ॥ १२ ॥
SR No.020599
Book TitleRansinh Charitram
Original Sutra AuthorN/A
AuthorSomgani Muni
PublisherSomgani Muni
Publication Year
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy